________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
गोरुपमानवत् । तस्मिंश्चोपमिते, तेन तदर्थों ज्ञायते । सा च वंशा भावना | तत्र सौर्य्यवाक्ये भावनाया भाव्यकरणयोः सत्त्वादितिकर्त्तव्यताकाङ्क्षायामुपकारक पृष्टभावेनाग्नेयेति कर्त्तव्यसौर्ययागेन ब्रह्मवर्चसं भावयेदाग्नेयवदिति ।
तातिदिश्यते । तथाच तथैवाकाङ्गोपशमात्र विकृतेः प्रकरणमस्ति । काङ्क्षारूपस्थानादेव चापूर्व्वीङ्गग्रहणम् ।
अन्यतरा
न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाकाङ्गोपशमात् । ननु
उपमानवत् उपमितिवत् । तस्मिन् श्रग्नयवाकये । उपमिते सौय्र्यवाक्य सहशत्वेन ज्ञाते । तेन उपमालपुरुषेण । तदर्थं त्राश्रयवाक्यार्थः । ज्ञायते सौवाको पोति शेषः । स चार्थः किं केन कथमित्यपेक्षितांशत्रयवती भावनेत्याह सा चेति । विधेयप्राधान्यात् स्त्रीलिङ्गत्वम् । तत्र विध्वंशेषु मध्ये | भाव्यकरणयोः किं केनेत्यपेचितयोः । वादिति । सौर्ययागेन ब्रह्मवर्चसं भावयेदिति बोधावश्यकत्वादिति भावः । इतिकर्तव्यतेति । कथमित्याकाङ्गायामित्यर्थः । उपकारेति । उपकारविषयक जिज्ञासाविषयत्वेनेत्यर्थः । अतिदेशप्रकारमाह सौर्य्ययागेनेति । भाष्यकता, सौयं चरु निर्वपेदान यवदित्यानुमानिक विध्यङ्गीकारादित्युक्त्या विधेरेवारी यवत्पदघटितत्वमङ्गीकृतम् । चतएव तथाविधवाक्यार्थ एवानेन दर्शितः । तया विधिसमभिव्याहृताग्नयवत्पदबोधिताप्रतिकर्त्तव्यतया । एवकाराद्वैकृताङ्गेनाकाङ्गोपशमापेचेति लभ्यते । कथमित्युपकारकाकाशन्या विधिवाक्य सनिवेशितेनानं यवदितिशब्देन समर्पिततया झटित्युपस्थित स्व प्राकृताङ्गजनितोपकारस्य कृतत्वेन विकतेराकाङ्गानिवत्ते, निवत्तस्य च पुनरुत्थानकारणाभावात् ।
ननु विकृतेः प्रकरणाभावे अपूर्व्वाङ्गानां कथं तचान्वयः इत्यत चाह अन्यतरेति । स्थानं सन्निधिपाठवशात् समानदेशत्वम् । तच्च सब्रिधिपठितस्य कर्मण एव केमकाङ्क्षारूपमित्येवोक्तमन्यतराकाङ्गारूपेति ।
ननु विकृतेरुपकारकाकाङ्क्षासत्त्वात् प्राकृताङ्गानामप्युपकार्य्या काङ्खा वश्यम्भावादुभयाकाङ्क्षारूपप्रकरणादेव विकृती प्राकृताङ्गानामेवान्वयोऽस्तु, कथं विकृती प्रकरणं नास्तीत्युच्यते ? इत्याशङ्कां निराकरोति न चेति । तेषां प्राक्कताकानाम् । प्रकृत्युपकारकतयेति । तेषां
For Private And Personal