________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१७
शाभ्या भाबनवोच्यते। भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । सा च दे॒धा शाब्दी भावना प्रार्थी भावनाचेति । तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुऱ्यापार विशेषः शाब्दीभावना। सा च लिशेणोच्यते। लिङ्श्रवणे अयं मां प्रवर्तति मत्प्रवृत्त्यनुकूलव्यापारवानिति नियमेन प्रतीतेः । यदयस्माच्छब्दानियमतः प्रतीयते तत्तस्य वाच्यम् । यथागामानयेत्यस्मिन् वाक्ये गोशब्दस्य गोत्वम् ।
व्याप्यत्वं विशदयति श्राख्यातत्वमिति । दशलकाराः लड़ादयः सब्वें लकारा. । अंशाभ्यां लिताख्यातताभ्याम् । भावनैवेति । उत्पादनवेत्यर्थः । णिजन्तस्य भवतेरूपतात् । उच्यते प्रत्याय्यते। भावनाखरूपमुपदर्शयितुमाह भावना नामेति । भवितुरिन्धादि । भवितुः फलस्य। भवनमुत्पत्तिः। तदनुकूलतज्जनको यो भावयितुरुत्पादयितुबंद्यापारविशेषः स एव भावना नामेत्यर्थः ।
ननु याभाभ्यामेवांशाभ्या मे कैव भावना प्रती येत तर्हि तव इयोर्हेतु चाङ्गीकारीनिरर्थक इत्यती भावनाहैविध्यमाह सा च हे धेति। तत्प्रकारमाह शादौतयादि । तव तयोर्भावनयोर्मध्ये । शाब्दौं भावनां लचयति पुरुषेति । पुरुषस्य यागादिकर्तुयोगादौ या प्रवृत्तिरादाकृतिस्तदनुकूलतज्जनको य उत्पपादकयितुयापारविशेष: सैव शाब्दी भावनेतार्थः । ननु तथाविधा शाब्दी भावना किं लिवेन रुपेण उताव्यात त्वेन रूपेणीच्यत इताबाह साच लिङ्शेनेति। लिङ्पदात् तथाविधभावनाप्रतीतौ हेतुमाह लिङिति। नियभनेति। अन्वयव्यतिरेकाभ्यामितार्थः । अयमाशयः । विधिनिमन्त्रणेतिसूत्रेण विधौ लिङ् अनुशिष्टा । विधिश्च प्रवर्तनाख्यः । प्रवर्त्तनाच प्रवृत्त्यनुकूलीव्यापारः। एवञ्च यं पुरुषं प्रति लिङ्पदं प्रयुज्यते तेन लिङ्पदश्रवणानन्तरमेव माम्प्रतीयं प्रवर्त्तनेताववुध्यत इति लिङ्पद श्रवणसत्त्वे प्रवर्त्तनाववीधस्तदसत्ते च इन्द्रोहवम हन्नितादिवाक्य श्रवणानतदववीध इतान्वय व्यतिरेकाभ्यां लिङ्पदादेव प्रवर्तनाख्यभावना प्रतीतिरिति ।
For Private And Personal