________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६
अर्थसंग्रहः ।
तथाहि यजेतत्यत्रास्त्यशद्दयं यजिधातुः प्रत्ययश्च । प्रत्ययेप्यस्त्यंशवयम् आख्यातत्वं लिङ्त्वञ्च । तत्राख्यातल दशलकारसाधारणं लिव पुनर्लिङमात्र । उभाभ्यामध्यं अतएव शूद्रकृतस्य यागाद न धर्मत्वं निःश्रेयससाधनत्वाभावात् । तथाचीत भट्टपादैः ।
द्रवप्रक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामन्द्रियकवेपि न तापीण धर्मता । श्रेयसाधनता ह्येषां नित्यं बेदात्प्रतीयते ।
ताद्रूप्येण तु धर्मत्वं तस्मान्ने न्द्रियगोचर इति । एतातीकत पार्थसारथिमित्रैः। “यद्यपि गोदोहादि द्रव्य, यागादिक्रिया, नीचेवादिगुणश्च फलसाधनत्वात् धर्मशब्दे नीच्यते नापूवादय इति श्रेयस्करभाष्ये वक्ष्यते तथापि तेषां फलसाधनलेन धर्मत्वात् फलस्य जन्मान्तरादिभावित्वात् धर्मरूपेण प्रत्यक्षविषयत्वं न भवतीति"। माधवाचार्योप्य वम् ।
प्राभाकरास्तु “कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानी धात्वर्थसाध्यखादिफलसाधनपुरुषगुणोधर्म” इति ब्रुवाणा यागादिजन्यमपूर्वमेव धर्ममाहुः । तन्मतेनेयं कारिका।
विहितक्रियया साध्योधर्मः पुंसोगुणीमतः ।
प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते । एतद्ग्रन्थकारस्तु भाष्य, तन्त्रकर्तिक, शास्त्रदीपिका, न्यायमालाकारादिसम्मतं यागादैरेव धर्मत्वमङ्गीकृतवान् ।।
ननु वर्गकामी यजेतेतानेन वर्गस्य फलत्वमभिप्रेतमित्यनुपपन्न तथाविधशब्दाभावादित्यतस्तदुपपादयति तथाहौति ।
अंशयमिति । पदस्य प्रकृतिप्रत्ययघटितत्वादिति भावः। तत्र प्रकृत्यशं दर्शयति । यजीति । प्रत्ययेपीत्यनन्तरमंशयमिति। ब्यापकव्याप्यरूपं धर्मद्यमित्यर्थः । तव व्यापकधर्ममाह आखशाततमिति । वयाप्यधर्ममाह लितुमिति। वयापक
For Private And Personal