________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
परमापूर्वस्य कारणत्वमङ्गीक्रियते । नतु समस्तानां कलिकापूवाणाम्। तत्परमापूर्वस्य न प्रेत बनाशरूपफलजनने विलम्वित्वं फलस्य कालान्तरभाविवाभावेन प्रतिवन्धकविरहात् । शुभापूर्ववदुरितापूर्तीणामप्येषैव रीतिः । तथाहि लवप्राश्चित्तनाश्ये यवीपपातकादौ पततीतिश्रुतिरस्ति तवाभ्य ततत्तत्कर्माण एव पातित्यजनकताया अयग्य कल्पनीयतया पूर्वपूर्वोत्पन्नपापव्यक्तिसहकतमुत्तरीत्तरं तत्तत् कर्म पूर्वपूर्वपापव्यक्त्यपेक्षया महतौं महतौं पापविमुत्यादयति। अनन्तरञ्च पूर्वपूर्वी विनश्यति । एवं क्रमेण यदा हादशवार्षिकमहाव्रतनाश्य महापातकसमाना पापव्यक्तिरुत्पद्यते तदैव पातित्यमाधत्ते । पातितास्य एकपापव्यक्ति साध्यत्वात् । अतएव महापातकसंसर्ग शूलपाणिनाप्य षैव रीतिरवलम्बिता। पततीति श्रुतिविर हेतु सहस्रशीपापपातकव्यक्तयो न जनयितुं शक्नुवन्ति पातित्यम् । एकतमस्यापि तथाविधवलवत्त्वाभावात्। एवमन्यवाप्यूह्यम् । तदितो विरमतु प्रासङ्गिकविस्तरावतारः ।
तनु वैशेषिकतन्त्र "तस्य गुणा बुद्धि-सुख-दुःखेच्छा-देष प्रयत्न-धर्माधर्म-संस्कारसङ्ख्या-परिमाण-पृथक्त्व-संयोग-वियोगा इति प्रशस्तपादाचायंर्धम्माधर्मयोरात्मवत्तिगुणविशेषत्वमभिहितम् । अक्षपादतन्त्रे च तथैवाझापगतम् । एवञ्च अप्रतिषिद्ध परमतमनुमतं भवतीति तन्वयुक्त जैमिनेरप्याचार्य्यस्य तत्रैव तात्पर्यावधारणौचित्यात् धर्मलक्षणगतार्थ पदेन कर्मजन्यापूर्वमेव व्याख्यायतामविरोधादितिचेत् । अवीच्यते । गुरुमतानुयायिभिः प्राभाकरै स्तथैव व्याख्यातम् । भाष्यकारवार्त्तिककारस्तु यागादरेव धर्मत्वमुक्तम्। तन्मतानुयायित्वात् पार्थसारथिमिश्रमाधवाचार्यादिवर्दतद्ग्रन्यकतापि यागादेव धर्म चमङ्गीकृतम् । भाष्य कारः साधितञ्च यागादरेव धर्म वं यथा “योहि यागादिकमनुतिष्ठति तं धार्मिक इति समाचक्षत इति” तथा “न केवलं लोके वेदेपि यज्ञेन यज्ञमजयन्त देवास्तानि धर्माणि प्रथमान्यासन्निति यजति शब्दवाच्यमेव धर्म समामनन्ति” इति च । अतएव धर्ममाचरेदित्यादी धर्मास्याचरणक्रियायां कर्मतयान्वयः सुघटः ।।
ननु धमाधर्मयोरतीन्त्रियत्वं सर्व्वतन्त्रसिद्धम् । यागादधर्मपदवाच्यत्वे तयाघात: स्यात् यागादेरिन्द्रियग्राह्यताया अविवादविषयत्वादितिचेन्न। निःश्रेयससाधनत्वेनैव यागादेर्धर्मत्वान्निःश्रेयससाधनतायाश्च तेषां वेदमावगम्यतया इन्द्रियागीचरत्वात् ।
For Private And Personal