________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
अर्थसंग्रहः ।
प्रधानञ्चेतरनिरपेक्ष खापूर्वमुत्पादयति। ब्राह्मणतर्पणान्तकर्मसमाप्तौ तु पूर्वापरकालकताङ्गापू र्वाणि युगपदेव प्रधानापूर्वसा फलजननोग्मुखत्वरूपमतिशयमुत्पाद्य विनश्यन्ति। तच्च प्रधानापूर्बातिशयाधानमुपकार इति अनुग्रह इति चोच्यते । तस्यैवाङ्गापूर्बफलत्वेन तदनन्तरमेवाङ्गापूबाणां विनाशावशयकत्वात् । अपूर्वाणां फलनिष्पत्तानन्तरमेव विनाशस्खाभाव्यात्। तथोपकत प्रधानापूर्वन्तु खादिफलोत्पत्तिपर्यन्तमक्षीणभावेन विद्यमानं फलोत्पत्त्यनन्तर' तमोगात् क्रमशोऽपक्षीयते। भोगावसानेतु नितरां निवर्तते।
नन्वङ्गापूर्व प्रधानापूबाणि समस्तान्येव खादिफल जनयन्तु न पुनरङ्गापूजाणि प्रधानापूातिशयं विधाय विनश्यन्त्वितिचेन्न अङ्गानां प्रधानोपकारत्ववद्याघात्। न चाङ्गापूवाणां सान्निध्यवशात् फलमुत्पादयत् प्रधानापूर्वमङ्गीपकतं भवतीतिवाव्यम् । फलजननासमर्थरूपेणोत्पन्नस्य प्रधानापूर्वसा अङ्गापूर्वसान्निध्यमात्रेण फलजननसामर्थ्यो दयासम्भवात्। नहि जलविन्दादिवदपूर्वाणि मिलित्वा तह त्वं फलजननशक्तिमत्त्वञ्चापाते। अदृष्टापूर्वपदवाच्यत्वे न तस्यालौकिकपदार्थतया तत्र लौकिकदृष्टान्तानुपपत्तेः। एतस्मादेव कारणादकफलस्सै कापूर्वजन्यखनियमः । अतएव दर्शादियागस्यले आग्नेयादियागयजन्य मुत्प्रत्त्यपूर्ववयमेकमपूबान्तरं जनयित्वा विनश्यतीति सिद्धान्तः ।
तथाहि पौर्णमासयागसमावौ पूर्वोक्तन्यायेन खखाङ्गापूज्बानुग्रहीतमाग्नेयादियागवयजन्य मुत्पत्त्यपूर्बवय मुत्पयते । तच्च महत्तरमेकमपूर्व समुदायापूर्वनामक जनयित्वा विनश्यति। एवममावाम्यानिष्पणोत्पत्त्यपूर्ववयमपि एक समुदायापूर्वमुत्पाद्य निवर्त्तते। अनन्तरञ्च पौर्णमास्यमावास्यायागीयसमुदायापूर्वइयं महत्तरमेकमपूर्वं जनयित्वीपरमते। तदेव परमापूर्वमुच्यते फलपर्यन्तस्थायि फलजन कञ्च । एवमेव द्वितीयाध्यायप्रथमपाद वार्त्तिककाराः । उक्तञ्च तवैव
प्रमाणवन्त्यदृष्टानि कल्पग्रानि सुवहून्यपि ।
अदृष्टशतभागीपि न कल्पग्री ह्यप्रमाणकः ॥ एतत् सिद्धान्तानुवर्त्तिन एव शास्त्रदौक्षिकान्यायमालाकारादयः । स्मार्त्तवर्गरपेातत्सिद्धान्नानुसारेणैव प्रेतत्वनाशं प्रति आद्यादिश्राद्धजन्यकलिका पूर्वजन्य
For Private And Personal