________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
अर्थसंग्रहः ।
१३
अवोच्यते । यथा चिरविनष्टसप्राप्यनुभवसा संस्कारद्वारा स्मतिं प्रति हेतुवं तथा यागादेरप्यपूर्व्ववारेणैव खर्गादिसाधनतावधार्थ्या । बेदी वर्ग दिसाधनत्वानाथानुपपत्या श्रुतार्थापत्तिप्रमाणेन कल्प मानमपूर्व्वं नाप्रामाणिकं शङ्कनीयम् । तच्च यागादेः शक्तिरूपम् । फलभागिनिष्ठं सत् स्वर्गीदिजनकम् । ननु शक्तिमदितरव शक्त ेरवस्थानानौचित्यात् कथ' शक्तिमति यागादौ विनष्टेपि फलभागिनिष्ठा शक्तिरङ्गीकरणीयेति चेन्न । शक्त ेः कार्य्यानुमेयतघा यत्र कार्य्यमुत्पदाते तवानुयत्वात् । लोकेपि विलोनेप्यनले तच्छक्तिरुणत्वं सलिलगतं सत् सन्तापयतीति दृश्यते । यहा दखादे भ्रमिरिव यागादेरवान्तरवग्रापाररूपं तत् । तच्च यागादिजना' फलाश्रयसमवेतं स्वर्गादिपर्यन्तस्थायि स्वर्गजनकम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
नच स्वर्गकामो यजेतेत्यादिना यागादेः स्वर्ग दिसाधनत्वं वोध्यते । अपूर्वा तत्साधनत्वकल्पने तद्दिरोध इति वाच्यम् । ग्रापारानुबन्ध ेन यागादीनामेव तत्फलपर्यन्तस्थायित्वामुप्रपगमेन स्वर्गीदि फलसाधनत्वाभिमानात् । वग्रापारेण वग्रवधानानङ्गीकाराच्च । अतएव यागादे ननाथासिद्धत्वमपि ग्रापारेण ग्रापारिणी अनाथासिद्धत्वात् ।
इत्यम
तच पूर्वमाख्यातपदप्रतिपादद्यमेव । तथाहि स्वर्गकामो यजेते त्याखातिन यागेन खर्गं भावयेदिति वोधिते यागसा व्यापारवत् कारणत्वरूपकरणत्वाचे पात् तज्जन्यव्यापाररूपापूर्व्वमप्याचिप्तम् । अन्यथा करणत्वमेव नोपपद्यते । पूर्वप्राख्यातपदप्रतिपाद्यत्वं द्वितीयाध्याय प्रथमपादभाष्यं सिद्धान्तितम् । व्यक्तीमुक्तम् न्यायमालायाम् । भावनायाः स्वर्गसा भाव्यत्वं कर्मयोगादवगम्यते । arcar करणत्वं तृतीयाश्रुता । यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत चिवया यजेत पशुकाम इति । तच करणत्वमपूर्वकल्पनामन्तरेण न सम्भवतो - ताभिधास्यते । तस्मादाख्यातप्रतायात् भावार्थादपूर्व्वं गम्यत इति ।
एवञ्चाङ्गविधिषु प्रधानविधिषु चाख्यातप्रतायश्रवणात् सर्व्ववैवापूवीधी अङ्गापब्बैत्वेन प्रधानापूर्वत्वेन च । तवाङ्गापूर्व्वाणि परमापूर्वीपकारं सम्पादयन्ति प्रधानावूर्व्वन्तु फलमुत्पादयतीति विशेषः । वायं प्रकारः । प्रधान पर कालक्रियमाणान्यङ्गाणि इतरनिरपेक्ष' खीयं खीयमपूर्वं जनयन्ति । मध्यवर्त्ति
For Private And Personal