________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०६
न्यायप्रकाशः।
सारङ्गोऽग्नीषोमीय इति विशेषविहितेन स्वसनिधिपठितेन च कृष्णसारङ्गवर्णेनावरुद्धे चित्रत्वस्यानारभ्याधीतेन सामान्यशास्त्रेण विधानानुपपत्तेश्च । पाञ्चदश्यावरुद्ध इव साप्तदश्य विधानम् ।
अथ मा भूदग्नीषोमीयपश्खनुवादेन चित्रत्व स्त्रीत्वविधानम् । सारस्वती मेषीति वाक्यविहितयागाङ्गमेष्यनुवादेन तु गुणविधानं स्यात् । चित्रयेति स्वीकारकानुवादेन चित्रत्वमात्र
मलं दद्यादिति प्रतीयते । अत्र संशयः । किमामिक्षागुग के वैश्वदेवयागे वाजिनगुणोऽपि विधीयते, उत कर्मःनरमिति । तत्रीभयगुणको वैश्वदेवयाग इति पूर्वपक्षे उत्पत्ति शिष्टामिक्षागुणावरुद्धे वैश्वदेवयागे वाजिनगुणस्थानवकाशात् वानिभ्यो वाजिनमिति कमान्तरमेवेति सिद्धान्तितम्। यथोक्तं न्यायमालायाम्। “उत्पत्ति शिष्टे नाभिचाद्रव्ये णायकडे विश्वदेवयागे वाजिनद्रव्यस्थोत्पन्न शिष्टस्य प्रवेशामावादिति”। शास्त्र दीपिकायाचोक्तम्
श्रामिक्षाया बलीयस्वमुत्पत्तौ चोदनाश्रुतेः ।
उत्पन्ने वाजिनं वाक्यात् तेन नदुर्वलं मतम् ॥ इति । स्त्रीत्वस्येव चित्रत्व गुणस्यापि अग्नीषोमौयपशौ विधानासम्भवं प्रतिपादयति क्लहसार इति। अग्नीषोमौयः पशुः सणसारख: कणवर्णबहुलनानावर्णयुक्तः। इति एतच्छुत्या। विशेषविहितेन अग्नीषोमीयत्वोल्लेखविहितेन । ननु चिचया यजैतै त्यस्य सामान्यमुख स्याषि पनारम्याधीतत्वेन प्रकृतिविषयत्वावधारणादनौषो मौयविषयत्वमेवेति विशेषविहितत्वा विशेष इत्यत पाह सन्निधिपठितेनेति । अनीषोमीय पशुसन्निधौ पठितत्वेनेत्यर्थः। तथाच सनिधिपठितस्थान्तरङ्गत्वेन झटिति तविषयत्वावगमादसन्निधिपठितस्य सामान्यस्य तदितरविषयत्वमेव वक्तव्यम्। न तहिषयत्वं तस्य कृष्णा सारङ्गत्वगुणावरुद्धत्वादिति भाषः ।
पत्र दृष्टान्तमाइ पाञ्चदश्येति । तथाच सप्तदश सामिधेनौरनुबूयादित्यनारभ्य विधे; प्रकृतिविषयत्वसम्भवेऽपि प्रकृतौ पञ्चदशसामिधेनोविधानेन तदवरुवायां प्रकृतावप्राप्तावकाशत्वादिकतिविषयत्वं सिद्धान्नितं तृतीयाध्यायषष्ठपाद। तथा प्रकृतेऽपौति भावः । अग्निसमिन्धनार्था ऋचः सामिर्धन्य इति न्यायमाला ।
प्रकारान्तरेण गुणविधित्वं शमते अथेति। सारखतीति। सारखती मेष्यति राजे प्रति नवमाध्यायप्रथमपादस्तश्रुतिविहितेत्यर्थः । मेष्यनुवादेनेति । परिप्राप्ताया मेण्याश्चित्व गृणविधानमित्यर्थः। गुणभेदक्कतवाक्यभेदपरिहारकं हेतुमाह स्त्रीकार कैति ।
For Private And Personal