SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। र्थक्यापत्तेश्च । नियमतः पखजनकामनापि न भवति । कामनात: प्रागेव केनचिहत्ते पशौ तदभावात् । तथाच पशुकामपदस्य नित्यवच्छ्रवणबाधः । दक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च । आमिक्षायागानुवादन वाजिनविधानवत् । कृष्ण स्वरसतस्तात्पर्यतः। फल परस्य फलकामनेच्छया उच्चरितस्य । सर्चचैव युती अमुककामपदम्य अमुक कामनावति प्रयोगात् तत्रैव तात्यानुमानादिति भावः । कामना नुवादत्वे याग कर गोभूतपशुकामनानुवादत्वे । भानर्थ क्यापत्तेरिति । पशुकामपद परित्यागे चतिविर हान्निध्ययोजनत्वापत्ते रित्यर्थः । तथाच निष्पयोजमतया भनुवादः सदोष एव स्वादिति भाव: । दोषान्तरमप्वाह नियमत इति । भव्यभिचार. येत्यर्थः। कदा न भक्तीत्यवाह कामनात इति। याच्यते यदा कामना स्यात्तदैव गुणविधिरिति । तत्राह तथाचेति । नित्यवच्छपणेति। यदातदादिपदरहितत्वादिति भावः । बाध इति । चित्रया यजेत यदा पमुकाम इत्यनभिधाय पशकाम इत्य विशेपिताभिधानात्तहाध इत्यर्थः । दोषान्तरमा देवस्येति । उत्पतिशिष्टेति। उत्पत्ति विधियोधितेत्यर्थः। यो दौक्षितोऽग्रीषोमीयं पशुमालभेतेत्युत्पत्तिविधियोधितस्य पशीः “छागस्य वपयानबही"ति मन्द लिङ्गेन पुंस्वा वच्छिन्न छागत्वपतो तेः। तथाचोक्तं सप्तमाशाय प्रथमपाद शास्त्रदीपि. कायाम् मन्नः प्रकरणामानान्नित्यमङ्गं प्रतीयते । काया कदिशक्त्या च यछागस्यैव वाचकः । तेन तं तादृशं टखन् विधिरात्माविरोधिनम् । विधत्ते च्छागमेवाझं तमाछागीपसंग्रहः । प्रतएव छागोऽनादेशे पशुरिति स्मत्या सामान्यतः पुंस्वावच्छिनचागत्वेनैव पसः परिभाषितः । शाखान्तरे अजोऽग्नीषोमौय: पशुरिति थुतेथेति भावः । गुणान्तरावरुद्धे गुण विधानासम्भवे दृष्टान्तमाह श्रामिक्षेति। वाजिमविधामवदिति । हितीयाध्यायहितीयपाद श्रूयते सा वैश्वदेव्यामिक्षा भवति वाजिभ्यो वाजिनमिति । तत्र वाचमनमामिक्षारुपमस्त्येषामिति वाजिनो विश्वेदेवाः । तेभ्यो वाजिनमामिचावशिष्ट For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy