________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकामः।
नन्वेवमपि अग्निहोत्रं जुहोतीत्ययमपि होमोत्यत्तिविधिर्न स्थात्, रूपाश्रवणात्। तच्छ्रवणाच दना जुहोतीत्ययमेवोत्पत्तिविधिः स्यात्। तथाचाघाराग्निहोत्राधिकरणविरोधः । तत्र हि अग्निहोत्रं जुहोतीत्यस्योत्पत्तिविधित्वं दधा जुहोतोत्या. दीनाञ्च गुणविधित्वमुक्तमिति चेत् सत्यम् । अग्निहोत्रं जुहोतीत्यत्र यद्यपि रूपं नोपलभ्यते अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वात् । तदेतदने वक्ष्यामः । तथापि तस्योत्पत्तिविधिवं स्वीक्रियते। अन्यथा आनर्थक्यापत्तेः। दना जुहो. तीत्यस्य च नानर्थक्यं गुणविधित्वात् । अतोऽग्निहोत्रं जुहोती. त्ययं कर्मोत्पत्तिविधिरिति युक्तम् । ज्योतिष्टोमेनेत्यस्य च नान
ननु रूपावणेऽपि क्वचिदुत्पत्तिविधित्वं क्वचिञ्च रूपश्रयणेऽपि गुणविधित्वं दृश्यते तत्र का गतिरित्याशश्ते नन्विति । ननु तदुभयवाप्यस्मन्मते वैपरीत्यमेवेत्याशङ्कामपनेतुमार तथाचेति। विरोधे हेतुमाह तत्र हौति । तत्र द्वितीयाध्यायहितीयपादवर्तिनि तदधिकरणे इत्यत्र । उक्तं भाष्यकारादिभिः। पाशङ्कानिराकरणायाह सव्यमिति । बन्नु मईतीत्यर्थः । नन्वग्निहोत्रशब्दादेवानिदेवताकत्व प्रतीती कथं रूपानुपलब्धिरित्यत पार अग्निहोत्रशब्दस्येति । कोऽयं तत्प्रख्यन्याय इत्यचार तदेतदिति ।
उत्पत्तिविधित्वमिति । कर्मप: स्वरूपमापबोधकस्योत्पतिविधित्वात् रूपनिर्देशनेक . नामनिर्देशनापि कर्मण: वरूपबोधकत्वाविशेषादिति भावः। अन्यथेति । नामनिहेंशन खरूपयोधकत्वानङ्गीकारे इत्यर्थः । पानर्थक्यापत्तरिति। उत्पत्तिविष्यादिचतुर्विधविधिविशेषेष्वनन्तर्भावाविष्पयोजनत्वापत्तेरित्यर्थः । ननु यथा दधा जुहोतीयस्थोत्पत्तिविधिन्वाङ्गोकार अग्निहोत्रं जुहोतीत्यस्यानर्यक्यं तथाग्रिहोत्रविधैरुत्पत्तिविधिन्वाभिमानेऽपि दना जुहोतीयस्य वैयर्थमस्त्रित्याशङ्कायामाह दना जुहोतीत्यस्य चेति । गुणविधित्वादिति । गुणविधिष्चतर्भूतत्वेन गुणविशेषसमर्पकल्या समयीननत्वादित्यर्थः ।
मनु सहि ज्योतिष्टोमवाक्यसायुपतिविधित्वानीकारे मानर्थक्यमालिन्यत पार
For Private And Personal