________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org न्यायप्रकाशः।
प्रकाश्य स्याग्नरपि प्रजापतिसमुचितस्य तत्रैव देवतालावगर्यदग्नये चेति वाक्ये सायंशब्दो व्यर्थ इति । एवं यत्माय च प्रजापतये च प्रातर्जुहोतीति वाक्ये प्रातःशब्दो व्यर्थ इति। किञ्च मन्ववर्णेन ज्योतिष्वगुणविशिष्टस्याग्नेः प्रकाशनादिशिष्टस्यैव देवतात्वापात इति । __तदपि न, होमानुवादेन देवताइयविधानेऽपि मन्त्रवर्णयो. लिङ्गादेव प्राप्तिसम्भवात्तहिध्यानर्थक्यात् । मिश्रलिङ्गमन्वविधि
__ निराकरोति तदपि नेति । अग्निसूर्ययोर्मान्तवर्षिकत्वमनभिमन्यमानस्य भवतस्तयोदेवतात्वं विधियोधितमित्येवेष्टम्। भवतु तत्रापि अग्नि? तिर्यो तिरग्नि: स्वाहेति सावं जुहोति सूर्यो ज्योतियोनिः सूर्य इति प्रातर्जुहोतीति वाक्ययोः सायं जुहोत्ति प्रातर्नुहोतौति विधिरूपमंशयमनर्थकम्। तयोमन्तयोलिङ्गादेव सायंप्रातोंमे विनियोगसम्भ चात् ।
तथापि यथा वर्हिदेवसदनं दामीति कुशच्छेदनप्रकाशकमन्तस्य लिङ्गादेव कुशच्छेदने विनियोगस्तथानिप्रकाशकमन्तस्य अग्निदैवतसाय होमे विनियोगस्य सूर्यप्रकाश कमन्तस्त्र च सूर्यदैवतप्रातहोंमे विनियोगस्य विधि विनापि लिङ्गादेवावधारणं स्थादित्याह होमानु, बादनेति। देवताइयेति । अग्निसूर्ययो विधान पीत्यर्थः । मन्तवर्णयोः अग्निोतिरित्यादि सूर्यो ज्योतिरित्यादिमन्तयोः । लिङ्गादेव अग्निमूर्यप्रकाशनादेव। एवकारण विधिं विनापोति द्योत्यते । प्राप्तिसम्भवात् सायं प्रात)मयोर्विनियोगसम्भवात् । विध्यानर्थ क्यात् सायं जुहोति प्रातर्जुहोतीति विधियानर्थ क्यात् ।
ननु अग्नि? सियॊति: सूर्य इति सायम्प्रातर्जुहीतीति मिश्रलिङ्गमन्तुविनियोगविधिना तन्मन्तस्यैव विनियोगी लभ्यते । न पुनर्लिङ्गावगतविनियोगयोरपि अग्नि? तिरिति सूर्यो ज्योतिरित्येतयोविनियोगः। लिङ्गस्य विधितो दुर्बलत्वात्। अत: पयुदस्त यीस्तयोर्मन्नयोविनियोगमापवाय सायं जुहोति प्रातर्जुहोतीति विनियोजकविधिदयमाव. श्यकमेव । येन सर्वेषामेव मन्ताणां विनियोजक विधिसभावात् विनियोगी निष्यत्यूह: स्थादित्यत आह मित्रलिति ।
দিঘলিবিধি: ঝিনুসন্ধামৰূপলবিনিমীবিধি: । অগ্নিনিনি: নু
For Private And Personal