________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
पर्युदस्तयोः प्रतिप्रसवार्थविधानेऽपि तविधिगतयोः सायम्प्रातःशब्दयोरानर्थक्यम् । विधीयमानयोर्मन्त्रयोर्व्यवस्थयैव प्राप्तिसम्भवात् । तत्प्रकाश्ययोर्देवतयोव्यवस्थितत्वात्। अनुवादत्वोलिस्तूभयत्र तुल्येति ।
मान्ववणिकत्वेऽपि अग्न; केवलस्यैव देवतात्वं न गुणविशि. टस्य । यदग्नये चेति वाक्ये अग्न: पूर्वाहुतिरित्यत्र केवलस्यैवाग्ने सङ्घीतनात् केवलस्यैव देवतावावगतः ।
इति सायम्प्रातर्जुहोती तिवाक्यरूपः। तेन पयंदस्त योनिराकृतयोः। खिङ्गावगत विनियोगयोः प्रागुनमन्त योरिति शेषः । प्रतिप्रसवाय पुन: प्रापणाय । विधानेऽपौति । सायं जुहोति प्रातर्जुहोतीति विनियोगविधानस्य सार्थकत्वेऽपौत्यर्थः । यदि विध्यानर्थक्यं म स्यात्तदा को दोष इत्यत्र जुहोतीति पदसार्थक्येऽपि सायम्प्रात:पदममर्थकर्मवेत्याह सहिधौति । सन्मन्तविमियोनको यो विधिः अग्निोतिर्यो तिरग्निः वाहेति सायं जुहोति सूर्यो ज्योतिर्कोतिः सूयः स्वाहेति प्रातर्जुहोतीत्येवंरूपः। सद्गमयोतहटकयोरित्यर्थः । __ मनु सायम्प्रात: पदविरहे एकैकहोम उभयोमतयोविनियोग: स्थादित्यत पार विधीयमानयोरिति । व्यवस्थ या एकरस सायंहोमविषयतया पपरस्य तु प्रात_मविषयवया। किं तत्प्रापकमित्यवाह तत्प्रकाश्ययोरिति। व्यवस्थितत्वात् एकैकहोमसम्बन्धित्वात् । तथाच अग्रिप्रकाशकमन्नस्य अग्निदेवतसायंहोम एक विनियोगः। प्रातोम. स्थानिदैवतत्वाभावात् । एवं मूर्यप्रकाशकमन्तस्य च सूर्यदैवत प्रातहोम एव विनियोगः । सायंहीमस्य सूर्यदैवतत्वाभावादिति भावः ।
यदि तु भवता मन्तविनियोमकविधिघटकसायम्प्रातःपदयोरनुवादत्वमुच्यते तदा मयापि यदप्रये च प्रजापतये च सायं जुहोतीत्यादिवाक्यघटक सायम्प्रातःपदयोरनुवादत्वं याव्यमित्यनुवादत्वोक्तिरुभयमवेऽपि सम्भवतीया अनुवादत्वेति ।
इदानों ज्योतिष्टगुणविशिष्टस्य देवतात्वापत्ति निराकरोति मासवर्णिकत्वेऽपौति । वाक्य इति । देवखसेव देवनावाषमतेरियन्वयः । पच हेतुः प: पूर्णाहुतिरित्यादि। तथाच अग्रेः पूवाहुमिरित्ययवाद ज्योतिष्टगुणरहितस्याः कोर्स मान विधिवाक्येऽपि केबलस्यैवाने देवतात्वं प्रत्येतव्यं न तु मन्त्र खिङ्गाग्री नष्ट गुण विशिष्ट स्येति भावः ।
For Private And Personal