________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२१८
यथोपांशयाज विष्णादेन्विवर्णिकत्वेऽपि न गुणविशिष्टस्य देवतात्वम् । विष्णुरुपांश यष्टव्य इत्यर्थवादे केवलस्यैव सङ्कीर्तनात्। नहदिति।
प्रतच मान्ववर्णिकत्वे दोषाभावात् देवताइयविधाने च गौरवापत्तेः अन्यतः प्राप्तमनद्य तत्समुच्चितः प्रजापतिरवार विधीयते। होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गाच ।
न च चकार श्रवणान वाक्यभेद इति वाच्यम् । चकारार्थों हि समुच्चयः। तञ्च समुच्चयं यदि चकारः प्राधान्येन ब्रूयात्तदा
अत्र दृष्टान्तमाह यथेति । विष्णादेरिति । श्रादिपदात् प्रजापत्य गोषोमपरिग्रहः । उपांशुयाजमन्तरा यजति विष्णुरुपांशुः यष्टव्योऽजामित्वाय, प्रजापति रुपांशु यष्टव्योऽजामित्वाय, अंग्रौषोमा पांच यष्टव्याव जामित्वायेति द्वितीयाध्यायद्वितीय पादभाष्यभूतश्रुतेः । सेषाश्च यिषपादौमां विकल्पेन देवतात्वं दशमाध्यायाष्टमपाद सिद्धान्तितम् । नया पोक्त. शास्त्रदीपिकायाम्
___विणाद्या देवता: सत्यं मन्त्र वर्णादिकरुप्यते । इति । गुणविशिष्टस्य मन्सलिङ्गावगतगुणविशिष्टस्य । निर्गणस्य देवतात्वे हेतुमा विष्णु रिति । पर्थवाद प्रागुक्ते। केवलस्य विषादेरिति शेषः । यद्यपि यष्टव्य इत्यनेन विधिसमस्या पासत: प्रतीयते तथापि पस्यार्थवादत्वं हितीयाध्यायद्वितीयपादै सिद्धान्तितमित्यर्थवाद. अत्यु कम् । तथाचीन शास्त्रदीपिकायाम् -
वामित्वीपक्रमादेवमजामियोपसंहतेः ।
वाक्यतन्मध्यपाताच विषादिरथ वादता ॥ इति । उपसंहरति अतथेति । देवताइयेति। अग्निसमुचितप्रजापतिविधाने इत्यर्थः । गौरवात् विधेयतावच्छेद कगौरवात् । अन्यतः मन्तवर्णात् । निरपेक्षोभयविधाने दोषः माह अनुवादेनेति।
ननु यथानौषोमयोदेवतात्वविधाने न वाक्यभेदी इन्श्रवणात् । तथा चार्थे हन्द इति व्याकरण स्मृ त्या च कारस्य इन्हसमानार्थताप्रतीतेश्चकारश्रवणादपि न वाक्यभेदः इति समा. धानं निराकरीति न चेति। हेतुमाह चकारार्थों होति, प्राधान्येन यिष्यभाधन ।
For Private And Personal