________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । यदा तु प्रत्ययार्थस्य तत्रान्वये वाधकं तदा धात्वर्थस्यैव तत्रान्वयः। तच वाधकं दिविधं तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च । तबाद्यं नेतोद्यन्तमादित्यमित्यादौ। तस्य व्रतमित्युपक्रम्यैतहाकापाठात् । तथाचात्र पर्युदासाश्रयणम्। तथाहि व्रतशब्दस्य कर्त्तव्यार्थे रूदत्वात् तस्य व्रतमित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किन्तत् कर्तव्यमित्याकाङ्क्षायां नेतोयन्तमित्यादिना कर्तव्यार्थएव प्रति
श्रुतेरिति। भक्षणस्य लिङर्थभावनया यः सम्बन्धः स श्रुतवावगम्यते तस्यैकान्ततो वाध इतार्थः ।
अन्यञ्चोक्त' तत्रैव। “भचयेदिति पदं परिपूर्ण ना सम्बध्यते भक्षयति । भक्षयेदिति च भक्षणभावनायां प्रवर्त्तना गम्यते । नत्रा सम्बद्धन विधिना तविपरीतनिवर्तमाप्रतीतिः। निवर्तनाच निवृत्तिफलोव्यापार" इति । , लिङर्थशाब्दभावनाया नअर्थेनानुयवाधे क्वचिद्धात्वर्थस्याम्यनय इत्याह यदाविति प्रतायार्थसा शाब्दभावनायाः। तत्र नजर्थे । किं तबाधकमितप्रवाह तच्चेति । हैविध्यमुपदर्शयति तसातादि। विकल्पप्रसक्तिर्विकल्पप्राप्तिः। आद्यम् तस्य व्रतमितापक्रमरूपं वाधकम्। इतयादीतग्रादिपदात् नास्त' यान्तमित्यादि वाकापरिग्रहः। एतद्दाकाति। नेक्षेतीद्यन्तमादितामितादिवाकावार्थः। तथाच एतेषां व्रतत्वकीर्तनवलात् कर्त्तव्यताप्रतीतेः प्रतायार्थस्य नार्थेनानयो न सम्भवति निषेधत्वापतेः। अती धात्वर्थसैगव नजर्थेनानयोऽवश्याभुपेय इतिभावः । तदेव विशदयति तथाचेति। धात्वर्थसा नार्थेनानुये चेतार्थः। पर्युदासेति पर्युदाससा नी अन्योन्याभावरूपार्थसा आश्रयणमङ्गीकार इतार्थः । पर्युदासाअयणात् ब्रतत्वीपपत्तिर्यथा भवति तदुपदर्शयति तथाहीति। कर्त्तव्यार्थे सङ्कल्परूपे । कर्त्तव्यत्वेनेति। व्रतस्थ भावपदार्थत्वादितिभावः। किन्तदिति। तत् ब्रतरूपं कर्तव्यं कर्म किमित्याकाङ्घायामितार्थः । कर्त्तव्यार्थ एवेति। सातकब्रतप्रदर्शनाय
For Private And Personal