________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । ___ यथाग्निहोत्रं जुहुयात् वर्गकामइति विधिमानान्तरेणाप्राप्त स्वर्गप्रयोजनक्डोमं विधत्ते। अग्निहोत्रहोमेन स्वर्ग भावयेदिति वाक्यार्थवोधः । यत्र कम्म मानान्तरण प्राप्त तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा दना जुहोतीति पत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाडोमोद्देशन दधिमात्रविधानम् दना होमं भावयेदिति ।
-
-
प्राप्त प्रागप्रतीत यादृशमर्थं विधत्ते इष्टसाधनतया वोधयति तादृशसा प्रयोजनवदर्थसा विधानेन अर्थवान् सकलो भवतीतान्वयः। तथाच यस्य ष्टसाधनत्वं प्राक् प्रमाणान्तरेण प्राप्त तदंशे विधेन मार्थक्यम् । किन्त्वनुवादतामावमितिभावः । मचानुवादी विधेयान्वयस्थानसमर्पणार्थत्वेन न दोषाय । तदुतीम् ।
अनुवाद्यमनुनातु न विधेयमुदीरयेत् ।
नद्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥ विधिमुदाहरति यथेति। वर्गप्रयोजनवद्धीमं खर्गसाधनमनिहीवनामक होमम्। विधत्ते प्रतिपादयति, खर्गसाधनताप्रतिपादकतां दर्शयति अग्निहोत्रहीमनेति। प्रधानविधी विधित्वमुपपाद्य गुणविधौ तदुपपादयति यति । सदुद्दे शेन तदनुवादन । गुणमावमङ्गमात्रम् । मानपदेन प्रधानं कर्म व्यावताते । विधत्ते दृष्टसाधनतया वोधयति। तदुपदर्शयति यथेति। होमस्य दना जुहोतीतातहीमस्य। मानान्तरण प्राप्ति' दर्शयति अग्निहोत्रं जुहुयादिति । एतहित्यितया कथं भावयदित्याकाझ्या दना जुहोति पयसा जुहोतीत्याद्यङ्गाविधीनामुत्थानादितिभावः । दधिमावविधानम् इष्टसाधनतया अप्रामस्य दधएव इष्टसाधनवया वोधनम्।
ननु दनः कतमस्य टम्य साधनत्वं विधौ फलाश्रवणादित्यवाह दने त्यादि ।
For Private And Personal