________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
२७
स च विधिमन्त्रनामधेयनिषेधार्थवादभेदात् पञ्चविधः । तत्राज्ञातार्थज्ञापकोवेदभागोविधिः। स च तादृशप्रयोजनवदर्थविधानेनार्थवान् यादृशञ्चार्थं प्रमाणान्तरेणाप्राप्त विधत्ते।
पेक्षीञ्चारणविषयत्व सजातीयोचारणापेक्षोच्चारणविषयत्वमित्येतयोरेव पौरुषेयत्वा पौरुषेयत्वप्रयोजकत्वात् । तथाहि पूर्वस्मिन् कल्पे बेदानां यथोदात्तादिवरभेदनोच्चारणमासीत् एतस्मिन् कल्पे परमेश्वरस्तथैवीच्चारितवान् इति सजातीयोचारणापेक्षोच्चारणविषयत्वं नापौरुषेयत्व बेदानाम्। महाभारतादौनान्तु तथा विधस्वरभेदेनोच्चारणानुपदेशात् सजातीयोच्चारणानपेक्षीचारणविषयतया पौरुघयत्वम्। तदुक्तम्
लौकिकन्यवहारषु यथेष्टं चेष्टता जनः ।
बैदिकेषु तु मागेषु विशेषोक्तिः प्रवर्त्तताम् ॥ बेदं विभजते सर्चति । पञ्चविध इति । यद्यपि मन्वब्राह्मणभेदैन विधा विभक्तयोर्वेदयी ब्राह्मणस्यैव दशाधिकविभागाः सन्तीति प्राक् प्रतिपादितं तथापि मीमांसाप्रथमाध्याये विध्यर्थवादमन्त्रनामधयाना प्राधान्य न धर्माप्रमाणतया निरुपितत्वादेतद्ग्रन्थे पि लेषामेव निरूपणीयतया तत्र निषेधसा विधिष्वेवान्तभावितत्वेपि किञ्चिह लक्षण्यवशेन पृथग्विभागमभापत्य पञ्चविधतीक्तिः। तत्र विधि लक्षयति तवेति। तेषु विभागेषु मध्ये इत्यर्थः। अज्ञातेति प्रज्ञात: प्रमाणान्तरेणाप्रतीतो यो अर्थ दृष्टसाधनं तज्ज्ञापक इत्यर्थः। तथाच दृष्टसाधनत्वेन प्रमाणान्तराप्रतीतसा दृष्टसाधनत्व प्रकारकवीधजनकवाक्यत्वं विधित्वमिति विधिलक्षणम्। यागादेस्यागत्वादिप्रकारेण लौकिकप्रमाणसिद्धत्वेपि स्वादि रूपेष्टसाधनत्वेन प्रागप्रतीतत्वात् तसा तत्त्वप्रकारेण वीधजनकसा स्वर्गकामी यजेतेतादिवाक्यसा विधित्वम्। तेन तत्तवाक्यघटकपदप्रतिपाद्येषु मध्ये सम्बांश न विधित किन्तु अज्ञातांश एवेति प्रतिपादयति सर्चति । प्रमाणान्तरणा
For Private And Personal