________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६
अर्थसंग्रहः।
कालत्वात् बर्तमानकालबदिसानुमानाञ्च । बेदभागविशेषसा कठा दिसंज्ञा तु महर्षिषु मध्ये कठादीनां तत्रच्छाखायाः प्रकर्षेण वक्त तया तेन प्रोक्तमितानेम तद्धितातायविधानादुपपन्ना। अतएव मीमांसाप्रथमाध्यायहितीयपाद “आखयाबचना”दिति मूबरण तथं व सिद्धान्तितम् ।
नच प्रजापतिर्वा इदर्भक पासीत् स तपीऽतप्यत सम्मात्तेपानात् वयीदेवा असूज्यन्त अग्निर्वायुरादिताः। ते तपोऽतप्यन्त तेभ्यस्तेपानेभास्वयोवेदा अटज्यन्त अग्ने ग्वेदी वायीर्य जुर्वेद श्रादित्यात् सामवेद इति तथा अन्य महती भूतसा निश्वासितमेतदृग्वे दी यजुव्वेदः सामवेद इत्यादि श्रुतेः ।
स्वयम्भुरेष भगवान् बेदी गीतस्वया पुरा ।
शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य नकारका इत्यादि स्म तेश्च वेदानां पौरुषेयत्व सिद्धमितिवाच्य' तासां श्रुतिस्म तौना पूर्वकालीनवेदसा स्मरणविषयसा निश्वासवदनायासनोच्चारणभिप्रायकत्वात्। अतएक भगवान् पराशरः ।
न कश्चित् बेदकर्ता च वेदम्मा पितामहः ।
तथैव धम्म सरति मनुः कल्पान्तरान्तरे ॥ स्म त्यन्सरच।
अनादिनिधनाद्येषा वागुत्सृष्टा स्वयम्भ वा ।
प्रादौ वेदमयी दिव्या यतः सर्गप्रबत्तयः ॥ मत्स्य पुराणञ्च।
अस्य वेदसा सर्वज्ञः कल्पादौ परमेसरः । व्यञ्जकः केवल विप्राः नैव कर्ता न संशयः ॥
अन्यचा
युगान्तेऽन्नहितान् बेदान् सेतिहासान महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः खयम्भ वा ।। पथैवं महाभारतादौतिहासानामपि प्रलयदशायामसहि लाना कल्पान्तरेऽभिव्यक्त रवगमात् बेदनाविशेषादपौरुषेयत्वमापद्यत इति चेन्न सजातीयोच्चारणान
For Private And Personal