________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
अथ को बेद इति चेत्। उच्यते अपौरूषेयं वाक्यम् वेदः ।
सखा द्रव्यादेस्तु लाक्षणिक क्रियासम्बन्धात्। तथाच स्वर्गकामी यागेनेतिकर्तव्यतासहकतेन वर्ग भावयेदितिबोधः। यागसा करणत्व अबान्तरव्यापारी धापत्तिसिद्धमपूर्वम्, तदुक्त' भट्टपादः ।
श्रुताधापत्तिरेव का प्रमाणं तस्य वेष्यते ।
शब्दै कर्दशभाबाच्च खावागम एव सः ॥ पिहतञ्चैतत् खयमेव । येन बाक्येन यागात् ख! भबति प्रयाजादिभिश्च प्रधानोपकारी भवतीत्येतच्चीयते तेनाबशा बिनष्टानामबिनष्टानामपि चैषां कापि स्वकार्योत्पादनशक्तिरस्तोताभुापगन्तव्यमिति ।
वेदप्रतिपादनः प्रयोजनबानर्थों धर्म इतुक्त तव वेदपदार्थ निरूपयितु पृच्छति अथ की वेद इति । अपौरुषेय पुरुषविशेषाविरचितम् । ननु वर्णानां कण्ठताल्वादयभिघातजन्यत्वात् तदभिघातसा च पुरुषविशेषजन्यत्वात्, बर्णप्रचयात्मकसा घेदबाक्यसा कथमपौर्षियत्वसम्भब इति चेत्। अत्रीचाते, मीमांसाप्रथमाध्यायप्रथमपाद आचाव्येण “नितास्तु सा” दितिसूत्रेण शब्दाना नितात्वसा सिद्धान्तितत्वात् सोऽयं गकार इताादिप्रताभिज्ञानात् हिर्गौशब्द उच्चारित इतादिव्यवहाराच्च मीमांसकमते शब्दाना नितात्वमेव । कण्डताल्वादाभिधातजन्यतदुच्चारणन्तु शब्दानामभिव्य अकम् । अतएव सर्वदा न तदभिव्यक्तिः । उच्चारणरूपाभिव्यञ्जकाभावात्। ननु शब्दनिताताबादिमते बर्णानां नितात्वमस्तु परन्तु वर्णविशेषानुपूर्बया अर्थप्रताायकतया ग्रन्थनसा पुरुषसाध्यतया तयाबिधग्रन्थसया पौरुषेयत्व' न सम्भबताय। वेदः पौरुषेय एब अर्थप्रतपायकतया बर्णविशेषानुपूर्वया ग्रथितत्वात् रघुवंशादिवदितानुमानेन पौरुषेयत्वसैयब सिद्धरिति चेन्न । रखवंशादिप्रणेतुः कालिदासादरिब वेदप्रणेतुर्लीकप्रसिद्धाभावात् वर्णानां नितातासम्भवे तत्तदानु पूब्बौंकवर्णसंघातसयापि नितात्वसम्भबात् पूर्वकालोपि न वेदशून्धः
For Private And Personal