________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः। इतिकर्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति कर्त्तव्यतात्वेनान्वे ति।
मुपदिश्यते न तु बैपरौल्येन। एवञ्च वार्थिनं प्रति यागोपदेशात् यागसा खवाक्याबगतवर्गादिरूपेष्टसाधनब। नविष्टान्तरसाधनतेतिभावः ।
ननु प्रकृतार्थतया एकपदीपाचवे न सन्निहितसा यागादरेव साध्यत्वं नान्वयीऽत्त्विति चेन्न । बित्तव्ययायाससाच्यसा यागाद बिष्टतया इष्टत्वासम्भवात् विधिप्रतायेन च इष्टसैप्रब भाव्यत्वप्राप्तेः। अतएव तसा साधनत्व नान्वयमाह साधनाकाङ्कायामिति। करणले नेति। एकपदीपात्तत्वं न सन्निहिततया तसा करणत्वान्वये लाघवादितिभावः । तथाचीतम्
भावनैबहि भाव्येन फलेनान्वे तुमर्हति।।
धात्वर्थः करणं तस्यां लाघवात् सन्निकर्षतः ॥ इतिकर्तव्यताकासायामिति । इतिशब्दः प्रकारबाचौ। कर्तव्यता क्रिया । कर्त्तव्यतायाः प्रकार इतिकर्तव्यता। क्रियाप्रकार इति यावत् । एवमेव ढतीयाध्यायटतीयपाद शास्वदीपिका। तथाच यागेन खर्ग भावयेदिताव क्रिया भावना सा कृतापरपयायवया प्रान्तरल्यापाररुपा। सत्करणीभूतयागक्रिया च देवसप्रदं भवतु नममेदमितौछारूपतया मानसव्यापाररूपा । तमात्रेण स्वादिफल निष्पत्त्यसम्भवात् . कायक्वतन्यापारबिशेषं ट्रन्यदेवताविशेषं धर्मविशेषादिकच्चापेक्षते । ते च क्रियाप्रकारवरूपतया इतिकर्तव्यतापदेनीचान्ते । तत्तत्सम्बन्धमन्तरेण फलनि पत्तासम्भवात् उपकारकाचीचान्त । तदाकारायां कथम्भावयेदिति क्रियाप्रकाराकासायामितार्थः ।
प्रयाजादीति। दुड़ी यजति, बर्हिर्यजति, समिधी यजति, तनूनपातं यजति, खाहाकारं यजतीतेंवं पञ्चाहुतात्मकमितार्थः । अङ्गजातमिति । एतेन अमुकद्रव्येण जुहोति अमुकदेवतायै जुहोति अमुकमन्त्रेण जुहोति प्रामुखी जुहोतीतादि श्रुतिबोधिताग्निप्रक्षेप, द्रव्य, देवता, मन्त्र, प्राङ्मुखत्वाद्यङ्गमावसा इतिकर्त बनावमुपकारकत्वञ्च सिध्यति । तव क्रियाया एब इतिकर्तव्यतावं
For Private And Personal