________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
२८
होम भावयेदिति । तथाचाङ्गविवौ फलसमभिव्याहाराभावेपि धात्वर्थस्य सनिहितत्वात् खर्गीदी च्छाधीने च्छाविषयतया दृष्टत्वाच्च तत्साधनतयैवेष्टसाधनत्वं दध्याद्यङ्गानामितिभावः । एवञ्चाङ्गविधौ खजन्यक लिका पूर्वरूपव्यापारानुवन्धन दध्याद्यङ्गानामेव करणत्वं धात्वर्थस्य तु भाव्यत्वमिति सिध्यति । धात्वर्थः करणं तचेति तु प्रधानविध्यभिप्रायमितिवक्ष्यते । अन्य तु यस्य यत्र ष्टसाधनत्वविधानं तत्र तत्परमिति वोध्यम् ।
ननु तरति ब्रह्महत्यां योऽश्वमेधेन यजेतेत्याद्यर्थवादानामपि विधित्वापत्तिः । यातमा सेrव भावनावाचकतया भावयतीति वोधिते धात्वर्थसा करण्यतया । खवाक्यावगतब्रह्महत्या पापचयसा चकतयाऽन्वयात् श्रमेधयागेन ब्रह्महत्यापापचयं भावयतीति प्रतीतेरश्वमेधयागसा इष्टसाधनतावगमात् तोधकवाक्यसा इष्टसाधनतावोधकत्वसा स्फ ुटत्वादिति चेन्न | अर्थवादघटकाख्यातसा भावना atarnacafe तत्र धात्वर्थसा करणत्वेन फलसा च भाव्यत्वेनान्वयासम्भवेनार्थवाद साष्टसाधनतावोधकत्वाभावात् । तथाहि यथा देवदत्ती ग्रामं गच्छतीत्यादावाख्यातार्थकृत्यपरपर्य्यायभावनायां धात्वर्थस्य भाव्यतयानुयात् ग्रामगमनं भावयति ग्रामकर्मकगमनानुकूलकृतिमान् देवदत्त उत्पादिवोधोजायते तथा अश्वमेधेन यजते तवापि खातार्थभावनायां यागस्व कर्मतयानुयात् यागं भावयति यागानुकूलकृतिमान् इतावमेव प्रतीयते न तु यागेन भावयतीतेप्रवम् । तत् कथमिष्टसाधनत्वेना ज्ञातस्य यागसे प्रष्टसाधनत्वेन ज्ञापकत्वरूपं विधित्वमर्थवादस्या पद्यते । प्रवर्त्तकवाक्यघट कलिङादिरूपाखयतार्थ भावनायान्तु धात्वर्थसा भाव्यतयान्वयो न सम्भवत्येव कृतिरूपाया भावनाया इच्छाजन्यतया बहुवित्तव्य यायाससाध्यधात्वर्थ यागादाविच्छाविषयत्वासम्भवात् भावनाविषयत्वानुपपत्तेः । विधिवाक्य नेष्टसाधनतयावगते यागादौ पुरुषप्रवृत्तेरवश्यम्भावित्वात् । योऽश्वमेधयागं भावयति स ब्रह्महत्यां तरतीत्यर्थवादवाकयार्थबोध: सुघटः । प्रथमप्रवत्तिजनक विधिवाक्यार्थज्ञानात् पूर्व्वन्तु यागादेरिष्टसाधनताज्ञानसा कथञ्चिदप्यसम्भवात् विधिवाक्य यागं भावयेत् यागानुकूलप्रवृत्तिं कुर्य्यादित्यर्य बोधो दुर्घटः । तस्मात् प्राथमिकप्रवत्तिजनकवाक्यer यजेत स्वर्गकाम इत्यादेर्यागेन खर्गं भावयेदित्यर्थक तथा
For Private And Personal