________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । यत्र तूभयमप्राप्त तत्र विशिष्टं विधत्ते। यथा सोमेन यजेतेति। अत्र सोमयागयोरप्रात्तत्वात् सोमविशिष्टयागविधानम्। सोमपदे मत्वर्थलक्षणया सोमवता यागनेष्टं भावयेदिति वाक्यार्थवोधः । नचोभयविधाने वाक्यभेदः । प्रत्येक मुभयस्याविधानात्। किन्तु विशिष्टस्यैकस्यैव विधानात् ।
यागस्येष्ट साधनतावोधकत्वेन विधित्वम्। अश्वमेधेन यजते इत्यर्थवादसा तु अश्वमेधयागं भावयतीतार्थकतया यागसप्रष्टसाधनतावोधकत्वाभावान्न विधित्वमिति सिद्धम् । अतएव दधा जुहीतीताङ्गविधावपि दधा यागं भावयेदिति यागसव भाव्यत्वमङ्गीकृतं प्रधानविधिना यागसेप्रष्टसाधनतयावगमाचद्दिषयेच्छाप्रवृत्तवीरवश्यभावात् । अतएव तसा न यागांशे विधित्वं ज्ञातार्थज्ञापकत्वात्। किन्तु दन्नः करणत्वांश एव प्रधानविधाविष्टसाधनतयानवगतसा दधिकरणत्वसमानेनैवेष्टसाधनत्वेन ज्ञापनात् । एवमन्यत्र ।
विश्वः प्रकारान्तर प्रदर्शयति यत्रविति। उभयं गुणप्रधाने। विशिष्ट गुणविणिष्टं प्रधानकर्म । उदाहरति यथेति । सोमयागयोरिति । सोमसा गुणसा यागसा प्रधानकर्मणश्वेतार्थः। ननु सोममात्रश्रुतेः कथं तदै शिष्टय प्रतीयत इताबाह सोमपद इति। मत्वर्थलक्षणया वैशिष्टयलक्षणया । सोमसय द्रव्यविशेषरूपतया यागेनाभेदान्वयवाधादितिभावः । सोमवता सीमाखाद्रव्यविशिष्टेन । विवेयभेदेन वाक्यभेदः स्यादितत्रापत्ति निराकरीति नचेति । निराकरण हेतुमाह प्राकमिति। परस्परनरपेक्षाणतार्थ:। उभयसा सोमसा यागसा च। ननु प्रतेकविधानाभावेपि सोमवैशिष्टासा यागसा चाप्राप्ततया इयोर्विधयत्वावश्यकत्वात् विधेयभेदेन कथं न वाक्यभेद इतात आह किन्विति। विशिष्ट सेति । सीमविशिष्टयागतार्थः । एकसाबेति । तथाच सीमविशिष्टयागसैकसैव विधेयत्वं न तु विधयभेदः । येन वाक्यभेदः
For Private And Personal