________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
३१
न च ज्यातिष्टोमेन स्वर्गकामो यजेतेति विधिना प्राप्तयागोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावये - दिति । किं मत्वर्यलक्षणयेति वाच्यम् । तस्याधिकारविचित्वेतोत्पत्तिविधित्वासम्भवात् । ननूद्भिदा यजेत पशुकामइत्यस्येव ज्योतिष्टोमेनेत्यस्यापि उत्पत्त्यधिकारविधित्वमस्त्विति चेत्र । दृष्टान्ते उत्पत्तिवाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् ।
स्प्रात् । सोमस विधेयतया व्यवहारस्तु विधेयतावच्छेदकतया । न तु स्वातन्वाण | स्वतन्त्रयोरेव विधेययोरेकेन वाक्ान विधातुमशकात्वादितिभावः । मत्वर्थलचणागौरवात् दध्ना जुहोतौतिवत् गुणविधित्वमेवास्त्वित्प्रापादनं निरसप्रति नचेति । प्राप्तकर्मण्येव गुणविधानसम्भवात् गुणविधित्ववादी प्रमाणान्तरप्राप्तकम्मपदर्शयति ज्योतिष्टोमेनेत्यादि । गुणविधित्वनिरासकं हेतुमाह तसे प्रति । ज्योतिष्टोमेन स्वर्गकामी जे वासेत्यर्थः । अधिकारविधित्वेन फलसम्वन्धवोधकविधित्वेन । उत्पति विधित्वासम्भवात् कर्मणः खरूपज्ञापकरुपीत्पत्तिविधित्वासम्भवात् । तथाच सोमेन यजेतेति विधिरेवोत्पत्तिविधिः । ज्योतिष्टोमेनेति विधिस्तु तत्फलसम्बन्धबोधकतया अधिकारविधिरेव । एवञ्च उत्पत्तिविधावेव कर्म्मणो विधयतया तच तदनुवादेन विध्यन्तरं गुणविशेषविधानाय प्रभवति । अधिकारविधौ तु उत्पत्तिविधिविहितकर्म्मणोऽनूद्यमानत्वात् तदनुवादेन गुणविधानं न सम्भवति । श्रमूदिवसानुवाद्यत्वायोगादितिभावः । ज्योतिष्टोमेन खर्गकामो यजेतेतारूप उद्भिदा यजेत पशुकाम इतासेव कर्म्मखरूपज्ञापकत्वात् फलसम्बन्ध वोधकत्वाञ्च उत्पत्यधिकारविधिलक्षणाक्रान्ततया उभयरूपत्वमङ्गीकृता उत्पत्तिविधित्वमादाथ तत्र सोमेन यजेतेतासा गुणविधायकत्वं सुवचमित्याशङ्कते नन्विति । एकसय विधेरुभयरूपत्वं दृष्टान्तमाह उद्भिदेति । उच्छ्रिव्दो ज्योतिष्टोमवत् कर्मनामdefear वक्ष्यते । तथाच arrer aनामकत्वकीर्त्तनेन कर्म्मस्वरूपज्ञापकत्वं
For Private And Personal