________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
किञ्च ज्योतिष्टोमेनेत्यस्योभयविधित्वे अनेनैव यागस्तत् फलसम्बन्धोपि वोधनीय इति सुदृढ़ोवाक्यभेदस्तहर सोमपदे मत्वर्थलक्षणया विशिष्टविधानम् ।
पशुकाम इतानेन फलसम्बन्धवीधकत्वञ्चताभयरूपत्वमितिभावः। आशजो मिराकरीति नेति। दृष्टान्त उद्भिदा यजेतेतात्र। अन्यथा उभयविधिवानगीकारण | अनुपपत्तया केवलाधिकारविधित्वासम्भबेन । तथालाश्रयणात् उभयविधित्वाङ्गीकारात्।
ननूद्भिदा यजेतेतासीव ज्योतिष्टोमेन यजेतेतास्यापि उत्पत्तिविध्यन्तरा भावादुभयविधित्वं स्यात्। नच सोमेन यजेतेतायमेवोत्पनिविधिः श्रूयत इति वाच्यम्। तसा मत्वर्थलक्षणाभयात् गुणविधित्वपष्टत्वादितात पार किञ्चति । तेनैव ज्योतिष्टीमनेति विधिनैव। यागी ज्योतिष्टोमनामा यागः । फलसम्बन्धः स्वर्गफलसम्बन्धः । वाक्यभेद इति। गौरवलक्षणी वाक्यभेद इतार्थः । विधिवाक्यस्य पदार्थइयवोधनरूपव्यापारभेदादितिभावः । तथाचीतम्
श्रोतव्यापारनानात्वे शब्दामामगिौरवम् ।
एकोन्यवसितानान्तु नार्थापक्षी विरुध्यते ॥ यद्यपि सोभेन यजेतेतासग्रीत्पत्तिविधित्वे प्रधानविधौ सीमपद मत्वर्थलक्षणा ज्योतिष्टीमेन यजेतेतास्थीत्पत्तिविधित्वेपि वाक्यभेद इतुभयथैव सदोषत्वं तथापि प्रधानविधौ लक्षणारूपपददोषापेक्षया प्रधानविधी वाक्यभेदरूपवाकादोषस्य गुरुत्वात् लक्षणैवाङ्गीकार्थ्या। अतएव ज्योतिष्टोमवाकासग्राधिकारविधित्वसिद्धान्ते नाम्नः फलसम्बन्धसा च वीधकतया गौरवलक्षणवाकाभेदसम्मवेपि न पतिस्तसा प्रधानविधित्वाभावात् उत्पत्तिविधौ वाकाभेदसाव गौरवातिशयरूपत्वादितावमालीच्याभिहितं सुदृढ़ इति। लक्षणाया एव श्रेयस्त्वं प्रतिपादयति सहरमिति । तत् तस्मात् उत्पत्तिविधौ वाकाभेदसा गौरवातिशयरुपत्वादितार्थः। विशिष्टविधानं सोमविशिष्टयागविधानम् ।।
For Private And Personal