________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
न तु केवलं विधीयमानस्यापूर्वाङ्गस्येति। यत्तु विक्वतावपि प्राक्कतधर्मानुवादेन विधीयमानयोर्धमयोरन्तराले अपूर्वमप्यङ्गं केवलं पठ्यते, तदपि प्रकरणेन विनियुज्यते ।
यद्यपि विक्कतेः कथम्भावाकाङ्क्षा प्राक्तैरेवाङ्गः शाम्यति । तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र नदिधानं यावदभवति तावत् कथम्भावाकाङ्गा न निवर्त्तते । अतो विकतेराकानावत्त्वादन्तरालविहितस्य भाव्याकाझासत्त्वात् युक्तं तस्य प्रकरणादिक्कत्यर्थत्वम् । यथा आमनहीमेषु । तेहि प्राकता. गानुवादेन विधीयमानयोर्धम्योरन्तराले विधीयन्ते इत्यक्तं तन्त्ररत्नादावित्यास्तां तावत् ।
महाप्रकरणमित्यनुषाः। केवलं प्राकमाझामनुवादेन। अपूर्वाङ्गस्य उपहीमादः । इतौति सिद्धमित्यन्वितम् ।
प्राक्तानामनुवादविहितस्यापि कस्यचिस्प्रकरछेन विजयात्वं भवतीति दर्शयति यत्त्विति । अन्तराल इति । यत्र पादौ कथित् मातधनुवादेन धर्मो विहितः । घनन्तरं प्राक्तधर्माननुवादेन कश्चिद्धों विहितः । मदनन्तरच मावतधर्मानुवादेन धों विहितस्तत्र प्राकृतधर्मानुवादविहितयोरपुवाइयोरन्तराले विहितत्वमित्यर्थः । . ननु प्रतिवदित्यनेनैव नैराकाशनात् कथमुभयाकायारूपप्रकरणसम्भव इत्यापादननिराकरणायाह यद्यपीति । धर्मविधानम् भनेकधर्मविधानम् । तदिधानं तेषां धर्माण विधानम् । यावति यावता कालेन समाप्रीति । तावत् विधानसमाप्तिकालपर्यन्तम् । अन्तरालविहितत्वेन प्रकरणादिकत्यर्थत्वं कुत्र त्यत्राह यथेति । बामनहोमेष्विति। वैश्वदेवों मांग्रहायौं निर्वपेत् पामकाम इति श्रुतिविहिता विकनिभूता काम्येष्टिमधिकृत्य भामनस्यामनस्य देवा इति तिस पाहतो हीतीति शुन्या विहिता ये आमनहीमास्तेष्वित्यर्थः । तेषां पूर्व पश्चाच प्रावतधर्मानुवादन किश्चिस्किञ्चिदङ्ग विहितमित्यन्त रालविहितत्वमित्याह इसीति । सन्धरबादाविति । सन्वरत्वं पार्थ सारथिमिशनसभाष्यटौकाविशेषः । पादिशब्दात् तत्कृतशास्त्र दीपिकापरिग्रहः । शास्त्रदीपिकाचतुर्थाध्यायचतुर्थ पाद पामनहीमाना सांग्रहायण्यताधिकरणे पार्थसारथमिथैरभिहितं यथा। सांग्रहायण्णाः
For Private And Personal