SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवासरप्रकरणम् । तञ्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम्। तच्च सन्दंशन जायते। तदभावे अविशेषात् सर्वेषां फलभावनाकथम्भावन ग्रहणात् । प्रकरणाभावेऽपि सन्निधेरैव तदङ्गत्व सम्भवात् । बामनहीमानाञ्च प्राकतानामध्यविहित वेम प्रकरणसंस्पर्शस्यापि सम्भवादङ्गत्वमेव न्याय्य मिति। अनयो ईत्यामध्ये अर्थसंग्रहकता पूर्व हेत्वनुसारणामन होमानां सन्निधिपाठादेव विकृत्यङ्गत्वमभिहितम् । ग्रन्थकता तु उत्तरहेत्वनुसारेणेत्यविरोधः । महाप्रकरणविचारारिमति पात तावदिति। पवान्तरप्रकरणं लक्षयति फलभावनाया इति। फलभाक्नायाः कथम्भावाकाहाया इत्यर्थः। अन्तराले मध्ये। अङ्गभावनाया पविधिप्रतिपाद्यभावनायाः। प्रकरणम् पनभावनाया इतिकर्तव्यताकाका, तस्याश्चेतिकर्तव्यतायाः फलभावनाकासा, इत्युभयाकाद्धारूपम् । तञ्च अवान्तरप्रकरणच । पभिक्रमणेति । अभिक्रमणं हीमकाले पाहवनीयममितः सञ्चरणम्। होमकाले आइवीयसमीपे वर्तनमिति यावत् । तथाचोक्तं भाष्य कारैः "अभिक्रमणेन समासौदति पाहवनीयं कर्ता । इयमभ्युपायभूतं होमस्य । दूरादा अभिप्रसार्य इस्तं जुहुयात् समासौदेहा अभिक्रमणेन । तस्मादभि क्रमणमुपकरीति होमस्येति ।" पवान्तरप्रकरणाङ्गीकार प्रमाणमा तच्चेति। अवान्तरप्रकरणञ्चेत्यर्थः । सन्दंशन प्रयाजाविधौनामन्तरालविहितत्वेन । अवान्तरप्रकरणानङ्गीकार सन्दंशपतिमानामषि प्रधानाङ्गत्वापच्या न्यायविरोध: स्वादित्याह सदभाव इति विशेषादङ्गाङ्गले प्रमाणाभावात् । सर्वेषां प्रयाजानां तदङ्गसन्दंशपतिताभिकमलादीनाञ्च । ग्रहणात् ग्रहणप्रसङ्गात् । तथाच सन्दंशपतितन्यायविरोध इति भावः । तथाहि प्रयाजपदोल्लेखेन यान्यजामि विहितानि यानि वा प्रयाजपदोल्लेखेन विधास्यन्ते तेषां तावत् मयाजाङ्गत्वं वताव्यमेव । सुतरां तन्मध्यपठितस्यापि तदङ्गत्वमवश्यमभ्युपगन्तव्यम् । तथाच भास्टदीपिकातीयाध्यायप्रथमपाद सिद्धान्त: For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy