SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir पदार्थ : कृष्णविषाणकण्डूयनस्य शास्त्रविहितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दचिणादानोत्तरकालं पाणिकण्डूयनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुठीयमानैर्दचिणादानोत्तरकालैः पदार्थर्नापेच्यवे । तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन प्रकृतेस्तदपेक्षा नास्तीति । तस्मादुभयाकाङ्गाया असम्भवात् पृषदाज्यस्य न प्रकरणविनियोगः सम्भवतीत्यलमतिविस्तरेण । तसिहं महाप्रकरणं प्रकृतावेव विनियोजकम् । विकृतौ तु यत् प्राक्कतदृष्टार्थाङ्गानुवादेन विधीयते तस्य विनियोजकम् । द्वितीयाइकतंत्र्यता प्रत्येतव्या । पूर्वाहपरित्यक्तऊ व विषायेन उत्तरेऽति पाचिकण्डूयनासम्भवात् । एवञ्च प्रकृतौ दचिणादानोत्तर क गणमध्यपठितं पाचिकण्डूयनं विकृती हिरावादी न पूर्व्वाह मापि दचिणादानानन्तरं कर्त्तव्यम् । तदितराणि तु दचिणादानो. तरविहितानि कर्माणि विरात्रादावपि प्रथमाह एव काव्यापीति सिद्धम् । म च न च विकृतौ पाणिकण्डूयनस्य प्रथमोत्तराइयो ईिरनुष्ठानं स्यादिति वाच्यम् । प्रकृतिप्राप्तपाणिकण्डूयनस्यैव विकृती काखमात्रगुणविधानात् कान्तरत्वाभावात् । प्रथमाह कर्त्तव्यतया विहितस्य हितोयाहकर्त्तव्यताया न गुणत्वसम्भवः । विरुद्धधर्मत्वादिति वाच्यम् । प्रकृतौ शब्दतः प्रथमाह कर्त्तव्यतया विधानाभावात् । तत्र तस्य प्रथमाइकर्त्तव्यतायाः प्रथमाह विहितस्य दक्षिणादामस्यानन्तर विधानवशेनार्थ सिद्धत्वादिति । पदार्थैः कर्मभिः । सहेत्यर्थः । दचिणादानोत्तरकाले दचिणादानादुत्तरः काली येषां तैः । दृष्टान्तं प्रकृते योजयति एवमिति । यथा पाणिकण्डूयनस्य प्रथमाह कर्त्तव्यतया विहितत्वाभावेन प्रकृतेः प्रथमाइकर्त्तव्यत्वाकाङ्गा नास्ति तथा निर्गुणत्वस्याप्यविहितत्वेन प्रकृतेर्निर्गुणत्वाकाङ्क्षापि नास्ति । एवं पाचिकण्डूयनस्य यथा प्रथमाह कर्त्तव्यत्वमर्थ सिद्धं तथाज्यत्व पुरस्कारेण विधानात् चित्रत्वादिगुण राहित्यस्याप्यर्थ सिद्धत्वमित्यर्थः । उपसंहारय विचारं समापयति तस्मादिति । पूर्वपञ्चपरिनिश्चितमर्थं पेणाह तत्सिद्धमिति । यदिति । चौदुम्बरत्वादिकमित्यर्थः । प्राकृतेति । प्रकृतिमाप्तयूपादिदृष्टार्थानुवा देनेत्यर्थः । विनियोजकामिति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy