________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
अाज्यस्यानुयाजानाञ्च चित्रतागुणात् प्रागेव विधानात् । तस्य
तत्स्थानापन्नत्वाभावात् ।
१०५.
न चाज्यपृष्टभावेन यावत् प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधानात् प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिक एडूयनवदनङ्गत्वात् विकृतेस्तदाकाङ्क्षाभावात् । तथाहि । ज्योतिष्टोमे दक्षिणादानसमये विहितकृष्णविषाणत्यागस्य हिरात्रादिषु चोदकप्राप्तस्य प्रथमे ऽह्नि अमनुष्ठानम् । उत्तरेऽह्नि दक्षिणादानपूर्वकालीनैः
नन्वाज्य स्थानापन्न एव चित्रतागुणः स्यादित्यत चाह श्राज्यखेति । अनुयाजानां सम्बन्ध भाज्यस्य च प्रागेव चित्रतागुणविधानात् पूर्व्वमेव विधानादित्यर्थ: । भाज्यप्राप्तिं विना चित्रतागुचविधानासम्भवादिति भावः । तत्स्थानेति । चित्रतामुपस्या ज्यगतधर्म्मविशेष. रूपतया तत्काय्र्यकारित्वाभावादित्यर्थः ।
चित्रतागुणस्य गुणविशेषस्थानापन्नत्वशङ्कां निराकरोति न चेति । भाज्यपृष्टभावेन कथभूतेनाज्येन प्रयाजान् यजतोत्याकाङ्गाविषयत्वेन । निर्गुणत्वं निर्गुणत्वरूपी धर्मः । चस्य चित्रतागुणस्य । प्रकरणसम्भव इति । उभयाकाङ्गासम्भवादिति भावः । अविसिल्वेनेति । चान्येन यजतौति सामान्योक्ती निर्गुणत्वसगुणत्वानुल्लेखादिति भावः । तदाकालेति । कथम्भूतेनाज्येन यजतीत्याकाङ्गाविरहादित्यर्थः । पाणिकण्डूयनवदिति दृष्टान्तं विद्वयोति तथापीति ।
१४
ज्योतिष्टोम इति । अत्रायमाशय: । ज्योतिष्टोमे प्रथमेऽति दचिणादानं विहितम् । तदुपक्रमे कृष्णविषाणस्य त्यागोऽपि विहितः । दक्षिणादानानन्तरञ्च कानिचित्कर्माणि विहितानि । तेषु कर्मसु मध्ये कृष्ण विषयेन पायेः कण्डूयमस्व विहितम् । विलसौभूते हिरामादौ तु द्वितीयेऽति दविणादानं विहितम् । तेन वैकृतविशेषविधिमहिना दचिणादानस्य प्रकृतिप्राप्त प्रथमाह कर्त्तव्यत्वबाधोऽभ्युपेयः । प्रकृतिप्राप्तानां दचिणादानेतरेषां दचिणादान समय कर्त्तव्यदचियादानीत्तरकाल क र्तव्याणां कर्मणां विशेषाभावात् विकृतौ हिरावादावपि प्रथमाहकर्तव्यता स्थिता । परन्तु विकृतौ दचिणादान पूर्व कर्त्तव्यकगणैः सह कृष्णविषाणेन पाणेः कण्डूयनं विहितम् । तदिधिमहिमा कृष्णविषाणत्यागस्यापि
For Private And Personal