SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ न्यायप्रकाशः। पश्वाहिधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवत् म प्र. करणं विनियोजक सम्भवति । ___ यदि हि प्राकृतस्य कस्यचिगुणस्य स्थाने चित्र तागुणो विधीयेत। तदा स गुणो यावदायाति तावद्विकतेनेराकाझ्याभावात् चित्रतागुणस्य च तावदेव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्राकतो गुणोऽस्ति । हितमौटुम्ब रत्वमन्वेति इति विशेष इति भावः। तर्हि चित्रतागुणस्य कथमन्वय इत्यवाह चित्रतागुणस्येति । ___उपहीमादौति । उपहोमा: विकतौ प्राकृत होमादतिरिक्त त्वेन विहितहोमाः। ते च सौयाय णयागे कल होमाः । तथाच सौर्य चरु निर्व पेत् ब्रह्मवीस काम इति श्रुतिविहितसौर्य घागस्य आग्नेय विततित्वे नाष्टमाध्यायप्रथमपाद सिद्धान्तितत्वात् तत्राग्नेयधर्माणां प्राप्तता प्रयानोऽपि प्राप्तः । तत्र प्रयाजेऽप्रयाजे कारणलं जुहीतीति श्रुत्या परिप्राप्त प्रयामा. नुवादन प्राक्त होमातिरिक्तत्वेन कणलहीमा विहिताः। यहा नक्षत्रेष्टौ प्राकत होमातिरिक्तत्वेन विहिता अनितत्ति कादिहीमा: । तथाच पञ्चमाध्याहितीयपाद शास्त्रदीपिकायाम् । अग्नये कत्तिकाभ्यः पुरीडाशमष्टाकपालं निवपेदिति नक्षत्रीष्टिं विधाय उपहोमा विहिताः । सोऽत्र जुहोति अग्नये खाहा कृत्तिकाभ्यः स्वाहति । प्रकृती तु प्रधानानन्तरं नारिष्टहीमा विहिता इत्युक्तम् । पतिर्दशप्राप्त नारिष्ट होमानुष्ठानानन्तरमेव उपहीमानुष्ठानमिति तत्र सिद्धान्ति तञ्च । तथाच उपहीमप्रभृतीनामपूज्वाङ्गानां प्रतितोऽप्राप्तानामङ्गानां विकृतिमात्र विहितानामङ्गानामिति यावत् । यथा प्रकरणं न विनियोमकं किन्तु सान्निध्यरूपस्थानमेव, तहदित्यर्थः । यदि प्राकृत गुणान्तरबाधेन चित्र तागणी विधीयेत नदास्य प्रकरणविनियोज्यत्वं सम्भाव्ये ते त्याह यदि होति । स्थाने इति । प्राकृत गुणविशेषबाध नेत्यर्थः । स गुण इति । यस्य स्थान विधीयत इति भावः। यावत् 'यावता कालन। पायाति कर्तव्यताबुद्धि विषयी भवति । तावत् तत्कालपर्यन्तम्। नैराकाङ्क्षयाभावात् साकाङ्गत्वात्। तावदेव तत्कालाभ्यन्तर एव । प्रक्क ते तु न तथेत्याइ न चेति। तादृश्चितागुणेन बाध्य For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy