________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
न च यावत् प्राकृतमाज्यमायाति तावदेव चित्राज्य विधानात् प्रकरणविनियोगसम्भव इति वाच्यम् । नहि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते। विशिष्टविधाने गौरवापत्तेः। किन्तु प्राकताज्यानुवादन चित्रतागुणमात्रं विधीयते । लोहितोष्णीषा ऋत्विजः प्रचरन्तीतिवत् । तदुक्तं दशमे चतुर्थ चरणान्ते
न वा स्यागुणशास्त्रत्वादिति | प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति शास्त्रदीपिका । एवञ्च विकतेः प्राकृतेनाज्येन लप्तोपकारैश्चानुयाजैनैराकार
नन्वाज्यस्थाने चित्राज्यविधानादपि प्रौदुम्वरसादृश्यं स्यादित्यापत्तिं निराकरोति न चेति। गौरवेति। भाज्यस्यातिदेशेन प्राप्ततया तदनुवादन चित्रतामात्र विधाने सम्भवति पाज्यपर्यन्त विधाने विधेयतावच्छेदकगौरवापत्ते रित्यर्थः ।
लोहितेति। ऋत्विां सोशी षत्वस्य प्रकतावपि सिद्धत्वादतिदेशेन उपोषमात्रप्राप्ती यथा विकृतौ तस्य लौहित्यमा विधीयते तददित्यर्थः । पृषदाज्ये नत्यस्य गुणमावविधायकत्वे सिद्धान्त सूत्रं प्रमाण यति तदुक्तमिति। चतुर्थ चरणान इति । इदं दशमाध्याय. चतुर्थपाद चरममूत्रमिति भावः । न वा स्यादिति। पृषदाज्यशब्दस्य समुदायमत्या द्रव्यान्तरवाचकत्वं न स्यात् । हेतुमाह गुणशास्त्रत्वादिति । पृषदाज्य नानुयाजान् यजतीति शास्त्रं हि चिवतारूप गुण मावविधायकमित्यर्थः । तथाच पृषच्छब्दचित्रवाची भाज्यशब्दच सापर्वाचकः । तेन प्राकृतस्यैवाज्यस्य हविचित्रतागुणमात्रविधानम्। तं गुणं सम्पाद. यितुं दधि रयत इति भावः ।
शास्त्र दीपिकायामपि तथैवोक्तमित्याह प्राकृतस्यैवेति । नवाज्यनिष्ठचित्रतागुणस्यैव प्रकरणविनियोज्यत्वम स्वित्यत आह एवञ्चेति। भाज्ये नैति। प्राज्येन कप्तः प्रती सिद्ध उपकारी येषां तेषामित्यर्थः । नैराकाय इति । तथाच अनुयाजान् यजतीत्युक्ते केन द्रव्येण जुहोतीत्याकाङ्क्षायां प्रकृतितः प्राप्त स्याज्यस्य प्रकारान्तराभावात् कथम्भूतमाज्यमित्यवान्तराकाशाया असम्भवानराकाञ्चयम्। यूपस्य तु प्रकृतित: प्राप्तावपि नानाकाष्ठमयत्वसम्भवात् कथम्भूती यूप इत्यवान्तराकानासम्भवेन प्रतितः खादिरवागमात् मागेव सनि
For Private And Personal