SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२५ www.kobatirth.org सावाय्यं दधिपयसी । न्यायप्रकाशः । सांनाय्यं वा तत्प्रभवत्वादिति । Acharya Shri Kailashsagarsuri Gyanmandir तत्र पशुयागः पयोयाग प्रकृतिकः । साक्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तस्तद्धर्मैर्निराकाङ्गत्वात्र पशयागे धर्ममाणां प्रकरणं विनियोजकम्, किन्तु स्थानमेव । तदेवं निरूपितः सङ्क्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोदेश सामान्यलक्षणः सम्बन्धः प्रत्यक्षः । समाख्याविनियोगे तु सम्बन्धो न प्रत्यक्षः । पदार्थयोर्भिन्नदेशत्वात् । न च सा सान्नाय्यं वेति । अग्नीषोमीयपशौ दर्शपौर्णमासयोः प्रवृत्तिरित्युक्तम् । तत्र किं देवतासाम्यात् पुरोडाशः प्रवर्त्तते सानाय्यं वेति संशये देवतासाम्यात् पुरोडाशविकार पूर्वपचयित्वा सिद्धान्तयति । सान्नाय्यं प्रवर्त्तते । कुतः तत्प्रभवत्वात् पशुसानाय्ययीईयोरेव पशुप्रभवत्वादित्यर्थः । अत्र भाष्ये इविः सामान्यच देवता सामान्याद्दलीय इत्युक्त मित्यभिहितम् । नमु तर्हि किं पशुधाग उभयप्रकृतिक इत्य सान्नाय्यपदार्थमाह रविपयसी इति । वाह तत्रेति । दधिपयसोर्मध्ये इत्यर्थः । साचादिति । अष्टमाध्यायद्दितीयपादे प्रागुक्ताधिकरणानन्तरमेव । सानाय्यविकारत्वे सिद्धे किं दध्नः पयसो वा विकार इति संशये दक्ष एव विकार इति पूर्वपचयित्वा सिद्धान्तितम् । पयो वा कालसामान्यादिति । अत: पय एव प्रवर्त्तते कालसामान्यात् । दयोरपि एकाइकालीनत्वात् । दक्षो ग्रहकालीनस्वेन वैषम्यत् । तथा पयः साचात् पशुप्रभवं दधि तु पयसा व्यवहितमित्यर्थः । इति । पयोयागप्रकृतिकत्वादित्यर्थः । तद्धम्मैः पयोयामधः । धयां पशुधर्माणाम् । स्वानमेवेति । अनुष्ठान सा देश्यमेवेत्यर्थः । उपसंहरति तस्मादिति । स्थानस्य समाख्यातो बलवत्वं दर्शयति तच्चेति । बलवत्त्ववीजमाह स्थानविनियोगे होति । पदार्थयोः यस्मिन् यस्य विनियोगस्तयोः । देशसानान्येति । एकदेशवर्त्तित्वस्वरूप इत्यर्थः प्रत्यचः प्रत्यच श्रुतशब्दबोधितः । समाख्याविनियोगे तदभावं दर्शयति समाख्येति । भिनेति । समाख्यया यस्मिन् यस्य विभियोगोऽभिमतयो भिन्नदेशे कीर्त For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy