SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १२७ सम्बन्धवाचिका। यौगिकानां शब्दानां द्रव्यवाचकत्वेन सम्बन्धावाचकत्वात्। तथाहि, समाख्या सम्बन्धसामान्यवाचिका स्यात् तविशेषवाचिका वा नाद्यः तदुतौ प्रयोजनाभावात्, सयौगिकशब्दानां पायत्वापत्तेश्च । हितीये अवश्यं सम्ब. धिनी वायौ। तदन्तरण सम्बन्धे विशेषाभावात् । तत्प्रति.. पत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चावश्यं सम्बन्धिवाचकत्वं समाख्याया वताव्यम् । तथाच न सम्बन्धवाचकत्वम् । सम्बन्धि. नादित्यर्थः । तथाच समाख्यावलेन विनियोग पदार्थयो: सम्बन्ध: कल्पनीय इति भावः । समाख्याया: सम्बन्धवाचकत्वं निरस्यति न चेति । सा समाख्या। शब्दानां पाचकादि. शब्दानाम्। ट्रव्य वाचकत्वेन पाकादिक्रियासम्बन्धिद्रव्यवाचकत्वेन । तथाच पाकादि. सम्बन्धिद्रव्यविशेषस्यैव तत्पदवाच्यत्वं न तु सम्बन्धस्येति भावः । सम्बन्धवाचकत्वे दोषमाह तथाहौति। दूषणो यस्य सम्बन्धवाचकत्वस्य प्रकारहयमाह समाख्येति । पाद्यप्रकार निरस्यति नाद्य इति । प्रयोजनेति। पाचक पाठकादीनां सव्वेषां यौगिकशब्दानां यदि सम्बन्धमा शक्यं स्यात् तदा तत्तत्पदेन व्यक्ति विशेषग्रहासम्भवात् तत्तत्पदप्रयोगस्य निष्पयोजमवादिन्यर्थः। पर्याय वापत्तेरिति । सर्वेषामेव सम्बन्धार्थ कतया एकार्थत्वापत्ते. रित्यर्थःN हितीयप्रकार निरस्यति द्वितीय इति । सम्बन्धविशेषवाचकत्वे इत्यर्थः । सम्बन्धिनी यस्य येन सम्बन्ध स्तो। तदन्तरेण सम्बन्धिवाच कत्वं विना। विशेषाभावादिति । सम्बन्धप्रतियोगिनोरमुपस्थिती सम्बन्धस्य विशिष्टत्वासम्भवादित्यर्थः । ननु सम्बन्धप्रतियोगिनोरनभिधाने मा भूत्सम्बन्ध विशेष:। सामान्यरूपेणोपस्थितौ विशेषप्रतिपत्तिः खादित्य त माह तदिति । सम्बन्धिज्ञानं विनेत्ययः । तदप्रतिपत्तेरिति । सम्बन्धविशेष प्रतिपत्तेरसम्भवादित्यर्थः। तथाच सम्बन्धिनीरुपस्थिती तयोर्यादृशः सम्बन्धी घटते सादृशसम्बन्धस्य प्रतिपत्तिः स्यात् । तदनुपस्थितौ तु सम्बन्धसामान्यस्य प्रतीती विशेषज्ञानं दुर्घटमिति भावः । तस्मात् सम्बन्धिवाचकत्वं खौकार्यमेवेत्याह अतश्चेति । उभय. वाचकत्वे दोषमाइ सम्बन्धौति। यौगिक शब्दार्थस्य सम्बन्धिनी ज्ञानेनैवेत्यर्थः। तत्प्रति For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy