________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८
न्यायप्रकाशः।
प्रतिपत्त्वैव वाक्यार्थप्रतिपत्तिबायेन तत्प्रतिपत्तिसम्भवे तत्र शखि. कल्पने गौरवात् । यथाडु:--
सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते । नहि सम्बन्धवाचित्वं सम्भवत्यतिगौरवात् ॥ इति ।
तथा। पाकन्तु पचिरेवाह कतारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कता वाच्यो नैकस्य कस्यचित् ॥ इति । तथाच समाख्या न सम्बन्धवाचिका । होटचमस इत्यादिका तु वैदिकी समाख्या निषादस्थपतिशब्दवत्र षष्ठार्थसम्बन्ध
पतिसम्भब इत्यनेनान्वयः । तत्प्रतिपत्तिसम्भवे सम्बन्धज्ञानसमावे। मनु सम्बन्धिज्ञानात् कर्ष सन्बन्ध ज्ञान स्यादित्यत उक्तं वाक्यायति ।
शास्त्र दीपिकायां विज्ञानाच्छब्दादर्थाभिधानहारेण यहाक्यार्थविज्ञानं तच्चान्दं प्रमापमिन्युक्तम् । पत्र यथा पदार्थज्ञानस्य वाक्यार्थज्ञान हेतुत्व मुक्तं न तु पदार्थानां परस्परसम्बन्ध ज्ञानस्यापि । तस्य अवश्यम्भावित्वात्। तथा सम्बन्धिजानादेव सम्बन्धज्ञानस्याप्यावश्यकत्वमिति भावः । अती व तत्र शक्तिरङ्गी काया गौरवादित्याह तत्रेति । यौगिकशब्दानां सम्बन्धिवाचकत्वमेव न सम्बन्धवाच कवमित्यत्र प्रमाणमा यथाहुरिति ।
सर्वत्रेति । ट्रव्यं सम्बन्विरूपम् । सम्बन्ध स्थानभिधेयले वार्तिकीनं कारिकान्तरमा तथेति। पाकविति। पचिः पचधातुः ।
ननु वैदिकसमाख्यारूपस्य होटचममशब्दस्य सम्बन्धवाचकताप्य वगम्यते । तस्य षष्ठीतत्पुरुषनिष्पन्नतया षष्ध्यर्थसम्बन्ध प्रत्यायकत्वावश्यकत्वादित्यत भाइ होटचसम इति । वैदिको वेदमात्रसिद्धा । न पसायति । यदि सम्बन्धः षष्ध्यर्थस्तदा कुतो न सहायकत्वमित्यतो दृष्टान्त उक्तो निषादस्थापतिवदिति । . ४ाध्याहि तीयपाद ऐन्द्रं वास्तुमयं च निर्व पेदित्युपक्रम्य एतया निषादस्थपति थाजय दिति श्रुतौ निषादस्थपतिपद कर्मधारय एवाङ्गीकृत: । "वपतिर्निषादः स्याच्छन्दसामर्थ्य"दिति सूत्रेण । न तु निषादानां स्थपतिरधिपतिईिजातिरिति षष्ठीतत्पुरुषः । षष्ठीतत्पुरुषे पूर्वपदे सम्बन्धिलक्षणापत्तेः । तथाचीनं शास्त्र दीपिकायाम् । . . . .
For Private And Personal