________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१२८
वाचिका। नापि वाक्यवत् तहोधिका । तस्याः पदत्वेनाप्रमाणत्वात्। पौरोडाशिकमित्यादि-समाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापेक्षवात् । काण्डगोचरत्वेन तत्तत्
निषादपदमेवन्तु स्थपती लक्षणां व्रजेत् ।
नहि षष्ठी श्रुत्ता येन तत्सम्बन्धि विधिर्भवेत् ॥ इति । ननु चम्पक कुसुमसुवासितवसन वलुप्तविभक्तिकमपि पदं विभक्त्व र्थमभिधत्ते । कथमन्यथा दधि पश्यतीत्यादौ दध्याद: कर्मत्वादिप्रतीति: स्यात् । तस्मात् तत्पुरुष पूर्वपदस्य सम्बन्धिलाक्षणिकत्वाभिधानमयुक्त मिति चेन्न । निषादानां स्थपतिरिति व्यासवाक्ये उभयोः पदयोविभव्य तत्वेन पूर्व पदस्थष ध्यर्थस्य स्थपतावन्वयस्थाबाधितत्वेऽपि समासानन्तरमुभयोः पदयी विभक्ति लोपात् निषादस्थपतौति प्रातिपदिकावस्थायां नुप्तषष्ठ्यर्थस्य स्थपतीति प्रातिपदिकेनान्वयस्थाव्युत्पन्नत्वात् विभक्त्यर्थस्य च विभक्त्यन्तेन सहान्वयस्यैव व्युत्पत्तिसिद्धलात् सामासिकलुप्त विभक्त्यर्थान्वयस्य बाधितत्वेन तदनुसन्धानानौकारात् । तस्मादगल्या सामानाधिकरण्याय पूर्वपदं सम्बन्धिलाक्षणिकमेवाङ्गीकार्यम् । । एवञ्च यथा निषादस्थ पतिपद षष्ठीतत्पुरुषाश्यणे पूर्वपदस्य सम्बन्धिलाक्षणिकले न तु षयाः सम्बन्धवाचकमित्युक्तं तथा होटचमसपदेऽपि प्रागुक्तरीत्या प्रातिपदिकेन सह विभक्त्यर्थ स्यान्वयबाधात् सम्बन्धस्य न पूर्वपदलुप्तषष्ठीवाच्यत्वं किन्तु पूर्वपदस्य मम्बन्धि. खाक्षणिकत्व मिति दृष्टान्नदार्शन्ति कयोः सौसादृश्यम्। ननु मा भूत् तत्समाख्यायाः सम्बन्धवाचकत्वम्, परन्तु यथा वाक्यस्थावाचकत्वेऽपि पदार्थानां परस्परसम्बन्धबोधकलं वथा सम्बन्धबोधकत्वमङ्गौ क्रियतामित्याशङ्कामपनयति नापीति । तहोधिका सम्बन्धबोधिका । वस्याः समाख्याया: । पदत्वेन प्रातिपदिकमानत्वेन । समाख्याया निविभक्ति कप्रातिपदिकमात्ररूपत्वात् । विभत्यन्तस्य तु वाक्यत्वेन समाख्यापदवाच्यत्वाभावात् । भप्रमाणत्वादिति । तथाच वाक्यस्य विभक्त्यन्त पद कदम्बत्वे न अर्थबोधकत्वं पदार्थ सम्बन्धबोधकत्वञ्च सम्भवति । समाख्यायास्तु निर्विभक्ति कयौगिक प्रातिपदिकम्वरूपवेन प्रकृतिप्रत्ययौ प्रत्यर्थविशिष्टं प्रन्ययार्थं सह ब्रूत इति न्यायात् प्रकृतिरहिताया विभतो : रिव विभक्तिरहिवायाः प्रकृतेरपि खार्थबोधकत्वासम्भवात् स्वार्थ प्रत्येव न मिसिसाधनत्वं, कुतः पुन: स्वार्थसम्बन्ध प्रतीति भावः ।
लौ कि कत्लेन वैदिकेतरत्वेन | पुरुषेति । . व्याकरणानुशिष्टत्वेन पुरुषाशीतिसा पेच
For Private And Personal