________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
१३५
न च स्थानात् प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रहणे अयोग्यत्वात्। अतश्चानर्थक्यप्रतिहतानां विपरीत बलाबल मिति न्यायात् स्थानात् पशुयागार्थत्वमेव पशुधन्माणां युक्तम् ।
न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अग्नीषोमीयकथम्भावाकाङ्गायाः कृप्तोपकारैः प्राकृतधमै रेवोपशान्तत्वात् । स हि सानाय्ययागप्रतिकः । उभयोः पशुप्रभवत्वसाम्यात् । तदुक्तम् -
वचनं हि वाचनिकमिति न्यायादौपवमथ्याइ एव कर्तव्यतेति, न क्रयसन्निधि कर्तव्यतानियम इति भावः ।
मनु विदेवनादौनां राजसूयाङ्गत्ववत् पशुधाणामपि ज्योतिष्टोमाङ्गत्वमस्तु, स्थानात प्रकरणस्य बलवत्त्वादित्यपि परिहरति न चेति। प्रकरणस्येति । महाप्रकरणस्य ज्योतिष्टीमकथम्भावस्था नुवर्तमानत्वादिति भावः । अयोग्यत्वादिति । पशुधगिराकामत्कादिति भावः। अत इति । ज्योतिष्टीमे पशुधर्मान्वयम्य निष्पयोन नत्वादित्यर्थः ।। Wালকনি। Wলল লিষ্মশ্রীলঙ্কা সনিষ্কনল সাসমিষ্মানাল । অলঙ্কभलभमानानामिति यावत्। धमाषण सम्बन्धे प्रमाणयोर्बलाबलं विपरीतं भवति । सबलमपि दुर्बलं दुर्बलमपि सबलं भवतीत्यर्थः । तथाच प्रकृते पशुधर्मनिराकाचे ज्योतिष्टोमे पन्वयमलभमानानां पशुधर्माणां सम्बन्धे सबलमपि प्रकरणं दुर्बलायते । स्थानन्तु तेषामग्रीषोमान्वयनाय प्रभवत् सबलं भवतीति भावः ।।
ननु भवतु पशुधर्माणामग्रीषोमीयपशुधर्मत्वम्। तच्चाग्नीषोमीयकथम्भावाकाडासम्भवेन प्रकरणादेव स्थान पुनः स्थानादित्य पि मिराकरीति न चेति। पनौषोमीयककभावाकाजा नास्तीति हेतुमाह पौषीमीयेति । का तस्य प्रकृतिर्य से प्राप्ता अग्रीषोमीयो निराकाशः स्यादित्यवाह स हीति । उभयो: पशुसानाय्ययोः । पशुमभवत्वेति । भास्तावत् पशुप्रभव एव । सावाय्यच्च पशुप्रभवम् । सदूपेण तुल्यत्वादित्यर्थः । पकामाध्यायद्वितीयपादसिद्धान्त सूचं प्रमाण यति तदुक्तमिति ।
For Private And Personal