SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायाकाशः। धर्माः पश्यन्ते । अतस्तेषां कैमर्थाकाक्षायामनुष्यत्वेनोपस्थित पखपूर्वमेव भाव्यत्वेन सम्बध्यते। अतो युक्तमनुष्ठानसादेश्यात बदर्थत्वं तेषाम् । न च पाठसादेण्यादेव तत् किं न स्यादिति काच्यम् । अग्नीषोमीयस्य पशोः यसबिधौ पाठात् । न च क्रयसविधौ तस्य पाठे तदनुष्ठानमपि तत्र स्थादिति वाच्यम् । स एष विदेवत्यः पशुरोपवसथ्येऽहनि आलब्धव्य इति वचनात्तदनुपपत्तेः । तु सवनीयानुबध्यागत्वम्। तयोस्त्वनिदेशानधर्मप्राप्तिः । तथाचीतं. तीयाध्यायषष्ठ-- पादे पार्थसारथिमित्रैः अग्नीषोमीय एवाती विधेमा व्ययस्थिताः । अन्यत्र त्वतिदेशेम गच्छन्तिः न विधानतः ॥ इति। अत इतिः। यत उपाकरणादयो अनीषोमीयपशुधा एव, अत इत्यर्थः । तेषां पशुधर्माणाम् । कैमर्थ्याकाङ्क्षायां किंफलकत्वाकाङ्कायाम् । किं भावयेदित्याकाकायामितिः यावत् । उपस्थितम् अनुष्ठानसादेश्यात् झटिति प्रतौतम् । पश्वपूर्वम् अग्नीषोमीयपश्वपूर्वम् । भाव्यत्वेन फलत्वेन। एभिर्धर ग्रीषोमीयपश्चपूर्व भावयेदिति बोध इति भावः। नन्वीपवसथ्ये अहनि अग्नीषोमीयपशुं पठित्वा उपाकरणादीनां पशुधनर्माणां पाठात् पाठसादेण्यादेवाग्नीषोमौयपश्वङ्गत्वमुपाकरणादिपशुधाणामस्तु, पलमनुष्ठानसादेश्यादरणेनेत्यापादनं निराकरोति न चेति । तत् पशुधमानामग्नीषोमीयप वङ्गत्वम् । कयसन्निधाविति। तथाच पाठसादण्याङ्गीकार पशुधर्माणां क्रयाङ्गखापत्तिः। सन्निधिरूपपाठसादेश्यस यस्य यत्यनिधी पाठस्तस्य तदङ्गत्वप्रयोजकत्वनियमात्। तच्चायुक्तमिति भावः । ननु विदेवनादीनां राजसूयाङ्गत्वेन सिद्धान्तितत्वेऽपि यथाभिषेचनीयसनिधौ पाठात तवैवानुष्ठानमिति सिद्धान्तस्तथा पशुधर्माणां पश्वङ्गत्वेऽपि यस निधी पाठात् क्रयदेश एबानुष्ठानं स्यादित्यपि निराकरीति न चेति । विदैवत्यः प्रपोषीमीयः । प्रालब्धत्र्य इति। तथाच पालमा सापि पशुधर्मान्तर्गतया तस्य क्रयसन्निधौ कर्तव्यत्वे क्रयस्य दृष्टार्थनया दिनान्तरेऽपि सम्भवात् तदानीमपि पालम्भपयन्तानां पशुधाणां कर्तव्यतापतिः । एवञ्च क्रयस्य दृष्टार्थमया दिनान्तरेऽपि करण मनु। उपकरणादीनान्त्वदृष्टार्थानां यथा For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy