________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
पानीवतयागे तु साक्षात्यशरवाङ्गम् । तस्य जीवत एक पर्याग्निकृतं पानीवतमुत्सृजतीत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रतिव्यमित्येव सिद्धम् ।
एवं व्रोहयोऽपि प्रकृतिद्रव्यतया यागाङ्ग हतीयाश्रुत्येति । आरुण्यस्यापि क्रयाङ्गत्वं हतीया श्रुत्या। न चामूर्तस्य तस्य कथं क्रयाङ्गत्वमिति वाच्यम् । एकहायनीरूपद्रव्यपरिच्छेदहारा तदुपपत्तेः ।
ब्रोहीन् प्रोक्षतीति प्रोक्षणस्य व्रीयङ्गत्वं द्वितीयागुत्या । तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम् । स्वरूपे आनर्थक्यात् । व्रीहिखरूपस्य प्रोक्षणं विनानुपपत्त्यभावात्। किन्त्वपूर्वसाधनब
एवञ्च यत्रावदानादिश्रुतिर्नास्ति तत्र परम्परयोपकारकत्वे प्रमाणाभावात् साक्षादेव पशोरङ्गत्वमित्याह पानीवतेति । जीवत एवेति । उत्सर्गविधानादित्यन्वितम् । पर्यग्निः कसमिति। लाष्ट्र पानीवतमालभतेत्युपक्रम्येत्यादिः । पर्यग्निकरणच्च मन्त्रविशेषण ज्वलदारभ्रामोन संस्करणम् । इति अनया श्रुत्या ।
एवं तहत् । प्रकारान्तरेण परम्परयोपकारकत्वं दर्शयति पारुण्यस्येति। अरुणया पिङ्गाक्ष्या एक हायन्या सोमं क्रौशातीति ज्योतिष्टोमप्रकरणीयश्रुतिबोधितस्येति शेषः । क्रयाङ्गत्वं सोमायोपयोगित्वम्। अमूर्तस्वति। गुणपदार्थत्वादारुण्यस्येति भावः । एकहायनौति । एकहायनीरूपं यत् द्रव्यं गवात्मकं तस्य परिच्छेद इतरन्यावतनं तबारः त्यर्थः । तदुपपत्ते: क्रयाङ्गत्वीपपत्तेः ।
हितीयाथुत्युदाहरणमाह व्रीहौनिति । प्रौह्यङ्गत्वं ब्रौद्युपकारकत्वम् । ननु यथा जौह्यादागाङ्गत्वं यागस्वरूपोत्पादकत्वं तथा प्रोक्ष पास्य व्रौ ह्यङ्गत्वं किं ब्रौहिवरूपोत्पादकत्वमित्यवाह तञ्चेति । भानथेक्यान्निष्पयोजनत्वात् । प्रीक्षणं विनापि बौहिखरूपस्य सिद्दत्वमित्येवानर्थक्ये हेतुमाह बौहिवरूपस्येति। तर्हि प्रोक्षणस्य ब्रीहङ्गत्वं किंरूपमित्यवाह किन्विति । अपूर्वेति। प्रोक्षणेन द्रौहीणां संस्काराघाने कृते यदपूर्वसाध नवं वनिअन्धनमेव प्रोक्षणस्य द्रौद्युपकारकत्वमित्यर्थः । प्रीक्षणस्य नीही यासपूर्वसाधनतोत्पादकत्वे
For Private And Personal