________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
प्रयुक्तम् । यदि ब्रीहिषु प्रोक्षणं क्रियते तदा तैर्यागेऽनुष्ठिते अपूर्व भवति नान्यथेति। अत: प्रकरणसहकतया हितीयया श्रुत्या तण्डुलनिहत्तिप्रणाल्या यदपूर्बसाधनवं तदङ्गत्वं प्रोक्षणस्योच्यते इति ।
एवं सर्वेष्वप्यनेषु अपूर्वप्रयुक्तत्वं वेदितव्यम्। एवमिमामग्रमणबशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यत्रापि द्वितीयाचल्या मन्त्रस्याखाभिधान्यङ्गत्वम् । यत्तु वाक्योयोऽयं विनियोग इति बन्न तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादवाभिधान्यङ्गं भवति तावल्लिङ्गादशनामात्राङ्गमेव स्यात् । श्योनन्ते सदनं कणोमीत्यस्येव सदनाङ्गत्वम्। श्रौतविनियोगपक्षे तु
चन्वय व्यतिरेको दर्शयति यदौति । प्रकरणेति । एतेन यद्यागप्रकरणीया प्रोक्षणश्रुतिस्तयागापूर्वसाधनत्वं प्रोक्षणेन क्रियते इति सिध्यति । प्रमाल्या परम्परया। प्रोक्षितस्यावघातस्तेन तण्डलनिष्पत्तिस्तत: पेषणं ततः पुरोडाशनिष्पतिस्ततो होमस्तस्मादपूर्वमित्येवंरूपयेति यावत् ।
सत्रेषु अवघातादिषु । हितोयाश्रुते रुदाहरणानरमाह एवमिति। प्रीक्षणस्यापूर्व. साधनत्व प्रयुक्त मङ्गत्वमिव मन्त्रस्यापूर्वसाधनताप्रयुक्तमत्त्वमित्यर्थः । इमामिति । ऋतस्य सत्यफलस्य इमां रशनां बन्धनरन्नुम् अग्टभ्णन् यहौतयन्त इत्यर्थः । इति पनेन मन्त्रेण । अश्वाभिधानोमवरशनामादत्ते ग्रहोयादित्यर्थः। अश्वाभिधान्यङ्गत्वम् अपूर्वसाधनता. प्रयुक्तं तदुपकारकत्वम्। मन्त्रान्तरेणाभाभिधानौं ग्टहीत्वा यागानुष्ठाने कृते अपूवानुत्पत्तेः । मन्त्र स्थावाभिधानीग्रहणे विनियोगस्य वाक्यविनियोगत्वं निराकरोति यत्त्विति । जिङ्गस्य मन्त्रार्थप्रकाशनसामर्थ्यस्य । बलीयस्वे नेति। बलीयस्व पश्चादुपपादयिष्यते । रशनामात्रात्वं पश्वन्तररशनायहपस्याप्यत्वम् ।
दृष्टान्तमाह योनमिति । अस्य एतन्मन्त्रस्य । इवेति । यथा मन्त्र खिङ्गात् मन्नपूर्वागस्य सदने विनियोगो न पुनर्वाक्याभयत्र समग्रमन्त्रविनियोगस्त थेत्यर्थः ।
For Private And Personal