________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
हयोरभिधारणयोः स्वस्वप्रधानेन तुल्यमेकान्तरित व्यवधानम् । व्युत्क्रमेणाधार, बाग्नेयहविरभिधारणाग्नेययागयोरत्यन्तमव्यवधानम् । ऐन्द्रदध्यभिधारणेन्द्रयागयो ईन्तरितं व्यवधानं तच्चायुक्तमिततमेव ।
प्रतीतः। आर्म ययागे अष्टकपालसंस्कृतं हविः। ऐन्द्रेतु दधि पयश्चेत्यानातम् । तव वत्सापाकरणदीहनादय ऐन्द्रहविषीधाः प्रथमं पठिताः। पश्चाच्चाग्नेयहविषो धर्मा निवापावघातादयः पठिताः। ते तथैवानुष्ठे याः पाठकमाम् । परन्तु प्रयाजशेषेणाभिधारणं खिष्टकदवदानं वेद्यामासादनञ्चेताते धाः केन कुमणानुष्ठ या इतात्र न किञ्चिदाम्नानमस्तोतातोऽत्र नियामकान्तराभावात् प्रधानयोराने यैन्द्रयागयी:पौबापय्यादेव तेषामङ्गानां पौवापर्य्यमवधार्यमिताग्ने यहविष: प्रथममभिधारणं पश्चाञ्चैन्द्रमा दनइति। मुखाक्रमानुसरणे हयोरेव एकान्तरितत्व' वैपरीता तु कसाचित् घान्तरितत्वमिति व्यवधानलाघवरूपां प्रागुक्तां मुखाकमानुसरणयुक्तिमत्र सङ्गमयति एवञ्चति । इयोरभिधारणयी स्तथाग्नेयैन्द्रयागयोश्च पौवापर्ये सतीतार्थः । अभिधारणयोः आग्रेयेन्द्रहविषीरभिधारणयोः। स्वस्वप्रधानेन आगे ययागेन ऐन्द्रयागेन च । एकान्तरित व्यवधानम् एकान्तरितवरूप व्यवधानम् तच्च तुल्यमुभयवाप्यविशिष्टम् । आयहविरभिघारणागू ययागयोरेन्द्रहविरभिधारणमावेण व्यवधानात्। ऐन्द्रहविरभिधारणैन्द्रयागयोशाग्रे ययागमावेण व्यवधानादितिभावः। एतदैपरौतेा दोषमाह वात्कुमणाधारविति । आदावन्द्रहविषोऽभिधारणं पश्चादा यहविष इतातत् कर्मणाभिधारणे इतार्थः । अतान्तमवावधानमिति। मास्ति किञ्चिदपि व्यवधानं तो तार्थः। आग्रेयहविरभिघारणनन्तरमेवागं ययागानुष्ठानादितिभावः । अन्तरितं व्यवधानं हाभ्या कर्माभ्यामन्तरितत्वरूपं व्यवधानम्। ऐन्द्रहविरभिधारणेन्द्रयागयोरन्तराले आग्नेयहविरभिधारणाने ययागयोः पातादितिभावः । आगे यन्द्रयागयोमन्चपाठकमण पौवापर्य्यसा सिद्धतया तहाधासम्भवान्न तयोर्युत्क्रमानुष्ठानं शङ्खनीयम् । अयुक्तमिति। प्रयोगविध्यवगतसाहितावाधापत्तेरितिभावः । उक्त मवेति । प्रागेवोत मितार्थः ।
For Private And Personal