________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
८५
सच मुख्यक्रमः पाठक्रमाद्दुर्बलः। मुख्यकमोहि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्वितप्रतिपत्तिकः। पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति वलवान् । ..
ननु हवि:सम्बन्धिनः कतिचिद्धाः प्रथममैन्द्रहविषः पठिताः पशाच्चायहविषस्ते तथैवानुष्ठे या: पाठकमात्। अभिघारणादिकन्तु मुखाकमादाग्रे यहवि:पूर्वकर्मवेति सिद्धान्तः, तवेदं शङ्खनीयं पाठकमादैन्द्रहविःपूर्वकत्वेन निर्णीतानां धाणामपि वत्सापाकरणादिनिवापादीनां मुख्य कमादागू यपूर्वकत्वमस्तु मुख्यक्रमण पाठकमसा वाध्यत्वात्। तुल्यवलवाङ्गोकार विकल्प एव वास्वितात आह सचेति । दुर्बलइति। तथाच न पाठकमसा वाध्यत्वं नवा विकल्पावतार इतिभावः । दौर्बल्ये हेतुमाह मुखाकमोहीति । प्रमाणेति। प्रमाणन्तरसापेक्षा प्रधानकमवीधकशास्त्रमूलिका या प्रधानक्रमप्रतिपत्तिः प्रधानयोः कमज्ञान तत्सापेक्षतया तदधौनतया विलम्बितप्रतिपत्तिक: विलम्विता झटिवानुत्पन्ना प्रतिपत्तिाने यसा तथाभूतइतार्थः । पाठकमसा वलवत्त्व हेतुमाह पाठक्रमस्विति । निरपेक्षेति । निरपेक्षा प्रमाणान्तरानधौनी यः खाध्यायानां वेदानां पाठकमः पाठकमज्ञानं तन्मात्रसापेक्षतया तन्मावाधीनतयेत्यर्थः। न तथा न विलम्बितप्रतिपत्तिकः । इति हेतोः। तथाच मुखाक्रमस्थले प्रथम प्रधानवीधकशास्त्रज्ञानमनन्तरं प्रधानानां कमज्ञानं तदनन्तरञ्च तदङ्गानां कमज्ञानमुत्पद्यते । पाठकमस्थलेतु प्रथमं कमपठितवेदानां जानमनन्तरञ्च तदर्थानां कमज्ञानमिताभयोः कमान्तरज्ञानमूलकत्वेपि प्रथमकमज्ञानसा शास्त्रज्ञानमूलकत्वतदमूलकत्वाभ्यां द्वितीयकमज्ञानस्य विलम्बाविलम्बावितिभावः। एवञ्चाभिधारणादिक मुखाक मादाग्यपूर्वकमेवानुष्ठ यम् । ऐन्द्रहविर्धा वत्सापाकरणादयस्तु वलवतः पाठकमात् प्रथममनुष्ठं या अनन्तरञ्चायहविर्धा निवापादयः । दुर्बलेन सुखाक्रमेण वलवतः पाठक्रमसा वाध्यत्वायोगादितिसिद्धम् ।
For Private And Personal