________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८६
अर्थसंग्रहः ।
सचायं मुख्यक्रमः प्रवृत्तिकमाञ्च वलवान् । प्रवृत्तिक्रमे हि वहूनामङ्गानां प्रधानविप्रकर्षात् मुख्यक्रमेतु सन्निकर्षात् ।
. अत्रवोदाहरणान्तरं पञ्चमाध्यायप्रथमपाद दर्शितं यथा। पौर्णमासयागे उपांशुयामाग्रीषीमीययागावनुष्ठ यौ। तवीपांशुयाजहविराज्यम्। अगोषीमौयहविश्व पुरीडाशरूपम् । उपांशुयाजाज्यधी आज्यस्थाल्यां निवाप उत्पवन चतुर्य होतत्वमितावमादयः। अगोषीमीयपुरीडाशसौषधिद्रव्यकत्वं न तद्धा निबापादयः । सेच मुखाक्रमणोपांयाजीयाज्यपूर्वकानुष्ठानयोग्याः । परन्तु अगोषीमौयौषधिर्माः पूर्वमामाताः पश्चात्तु आज्यधमा इतिवलवतः पाठकमात् प्रथममग्रीषोमीयहविर्धधमा अनन्तरच उपांश्याजाज्यधमा अनुष्ठे या इति ।
ननु येषां हविर्डाणां पाठक्रमादैन्द्रहविःपूर्वकत्वं सिद्धान्तित तेषां तथाविधप्रत्तिदर्शनात्तदितरेषामुत्तरकर्त्तव्यानामभिधारणदीनामपि प्रहत्तिकमादन्द्रहविः पूर्बकत्वमस्तु पूर्वपूर्व कर्मणां यत्क्रमणानुष्ठानमुत्तरोत्तरकर्मणामपि तत्क्रमेणामुष्ठानस्य प्रबत्तिक्रमत्वात् । मुख्यक्रमस्तु वलवता प्रवृत्तिक्रमण वाध्यतामित्यत
आह सचायमिति। प्रहत्तिकमाचेति चकारी भिन्नक्रमेण योजनीयः । प्रवृत्ति क्रमाइलवांश्चेत्यर्थः। हेतुमाह प्रवत्तिकमहौति। वहूनामिति। ऐन्द्रहविईमाण वत्सापाकरणदोहनादीनाम् आग्नेयहविईमाणाञ्च निबापावघातादौना पाठवलात् क्रमिकप्रत्तिदृष्टा सर्वेषां हविरङ्गानां तथाविधक्रमकल्पने अवदानाभिधारणसादनानाम् बयाणमपि तत्क्रमणानुष्ठाने ऐन्द्रहविर्धाणां वत्सापाकरणादौनामभिधारणादीनाञ्च प्रधानेन सह कर्मयान्तरितत्वरूप व्यवधानं स्यादित्यर्थः । मुख्यकमेविति। मुख्यक्रमानुसरणेवित्यर्थः। समिकर्षात् प्रधानसनिकर्षात् । तथाहि प्रथममाग्नेयहविरभिधारणं तत ऐन्द्रहविरभिधारणं तदनन्तरमाने ययाग स्तदुत्तरञ्चैन्द्रयाग इत्यभिधारणसा प्रधानेनैककमान्तरित्वरूपं व्यवधानम् । म पुनर्बत्सापाकरणादौनामिव ऐन्द्रहविरभिधारणादौनामपि कर्महयान्तरितत्वरूपीऽत्यन्तविप्रकर्ष इतिभावः। अतएव पञ्चमाध्यायचतुर्थपाद कि प्रकृत्तिक्रमण
For Private And Personal