________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
सह प्रयुज्यमानेषु प्रधानेषु सनिपातिनामङ्गानामावृत्त्या नुष्ठाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थ क्रमाद यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजापत्यपखङ्गेषु ।
दनोऽवहानाभिधारणासादनानि कााण्युत मुख्यकर्मण - पूर्वमाग्ने यसप्रति संशये, “अवदानाभिधारणासादनेष्वानुयूवी प्रवृत्त्या समा”दिति सूत्रेण अवदानादिषु प्रवृत्त्यैव क्रमी ग्राह्य इति पूर्व पक्षयित्वा।
यथा प्रदानं वा तदर्थत्वादिति । सूत्रेण यसा हविषम्त्याग: पूर्वकर्त्तव्यतया विहितस्तसौवावदानादि प्रथममिति सिद्धान्तितम् । अत्र भाष्यम् “मुख्यक्रम रह्यमाणे प्रथम एकः पदार्थों विप्रकृष्ट कालः स्यात् । प्राइत्तिके पुनर्स ह्यमाणे सर्वेषां विप्रकर्ष" इति। एवमेव शास्त्रदीपिका । एवञ्च ग्रन्यकता यदभिधारणमात्रीपादानं कृतं तत्प्रदर्शनार्थमिति वोध्यम्। भाष्यादावनुष्ठानप्रकारीनाभिहितः। न्यायमालायान्तु अनुष्ठानप्रकारी दर्शिती यथा । "प्राहत्तिके हि क्रम साबाय्ये पूर्बमवदानमभिधारणमासादमञ्चकृत्वा प्रदाममकृत्वैव भाने ये अवदानादीनि कर्तव्याणि। तथा सति सान्नाय्येऽनुष्ठितान्यासादनादौनि, मुख्यात् प्रदानात् विप्रकष्यते। मुख्यक्रमाश्रयणे तु आग्ने ये प्रथममवदानादिप्रदानान्तं कृत्वा पश्चात् सान्नाय्ये तदनुष्ठीयते । तव नास्त्यङ्गाङ्गिविप्रकर्ष” इति । एतेन अवदानाभिधारणासादनानां वयाणामेव प्रथममागे येऽनुष्ठानमनन्तरमा यहवि: मदानं तदनन्तरञ्चावदानाभिधारणासादनानि ऐन्द्रेऽनुष्ठायैव ऐन्द्रहविस्याग इति सिध्यति । एवञ्च इयोरभिधारणयोः स्वखप्रधानेन तुल्यभेकान्तरितं व्यवधानमिति प्रागुतवाक्ये म ग्रन्थकता यदभिधारणसा आग्रेयेऽनुष्ठाममनन्तरमैन्देऽनुष्ठान पशदागयन्द्रयागयोः क्रमेणानुष्ठानमुक्त', तन्मतान्तरमिति द्रष्टव्यम्।
प्रहत्तिक्रममाह सहति। साहित्येन कर्त्तव्यतया विहितेष्वित्यर्थः। प्रधानेषु परस्पराङ्गाङ्गिभावरहितेषु । सनिपातिनां योगपद्येनोपस्थितानाम्, आवृत्त्य ति। तत्तत्प्रधानेषु तत्तदङ्गानां योगपद्येनानुष्ठानस्याशक्यत्वेने अव्यवधानेनानुष्ठानसाव शास्त्रार्थतया तत्तत्प्रधानेषु तत्तदानामव्यवहितानन्तर्येण पुनः पुनरनुष्ठाने इत्यर्थः ।
१३
For Private And Personal