________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
व्युत्क्रमेणानुष्ठाने केषाञ्चिदङ्गानां स्वैः प्रधानैरतान्त मव्यवधानं केषाञ्चिदतान्तव्यवधानं स्यात् । तच्चायुक्तं प्रयोगविध्यवगतसाहितप्रवाधापत्तेः । अतः प्रधानक्रमोपि
अङ्गक्रमे हेतुः ।
tara प्रयाजशेषेणादावाग्ने यहविषोऽभिघारण पश्चादैन्द्रस्य दध्नः । आग्न यैन्द्रयागयोः पौर्व्वीपय्यात् । एवञ्च
८३
•
कर्म्मणैव व्यवधानम् | तथा पश्चादनुष्ठ ययागौयहविः सम्बन्धिकर्म्मणश्च स्वप्रधानेन पश्चादनुष्ठेययागेन एकमात्रकर्मणा व्यवधानमितप्रभयचैव यागे अङ्गाङ्गिनीस्तुल्यं व्यवधानमिति । वात्कुमेणेति । पश्चादनुष्ठे ययामीय हविः सम्बन्धिकर्माणः प्रागनुछाने, प्रथमानुष्ठ ययागीय हविः सम्वन्धिकर्मणश्च पश्चादनुष्ठाने कृते प्रथमयामद्दितीययागयोः कुमेणानुष्ठाने इत्यर्थः । केषाञ्चिदङ्गानां प्रथमानुष्ठे ययामीयहविः सम्वन्धि कर्म्मणाम् । अत्यन्तमव्यवधानमिति । व्यवधानले स्प्राप्यभाव इतार्थः । तद्धविः - सम्बन्धिकम्र्मानुष्ठानानन्तरमेव तदीयप्रधानयागानुष्ठानादितिभावः । केषाञ्चिदिति । पचादनुष्ठे ययागी हविः सम्वन्धिकर्म्मणा मितार्थः । अतग्रन्तव्यवधानमिति । पश्चादनुष्ठेययागौयहविः सम्बन्धिकर्म पश्चादनुष्ठे ययागयो रङ्गाङ्गिनोरन्तराले प्रथमानुष्ठं यaritreaः सम्वन्धिकर्म प्रथमानुष्ठययागयोः पातावश्यम्भावादितिभावः । इष्टापतिं परिहरति तच्चायुक्तमिति । अयुक्तत्वे हेतुमाह प्रयोगेति । साहितप्रबाधापत्तेरिति । व्यवहितयो: साहिता व्यवहाराभावादितिभावः । प्रधानकुमेण योऽङ्गानां कुम, इतानेन अङ्ग कुमं प्रति प्रधानकुमसा यद्धेतुत्वमुक्तम् तदुक्तयुक्तिमूलकमितुपसंहरति अतइति । एतद्युक्तिवलादितार्थः ।
For Private And Personal
उदाहरति अतएवेति । प्रधान कुमााङ्गकुम नियामकत्वादेवेतार्थः । प्रयाजशेषेणेति । प्रयाज्यागावशिष्टेनाज्ये नेतार्थः । अभिघारणं धारया सिक्का मिश्रणम् । आन यहविषइति । अमाशयः । दर्श आवभाग ऐन्द्रयागश्च एकप्रयोगत्वेन विहितः । तवाग्रेभ्यः प्रथम कर्त्तव्यतया ऐन्द्रम्तूत्तरकालकर्त्तव्यतया मन्वपाठवलात्