________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२
अर्थसंग्रहः । नान्वेति । प्रयोजनेच्छाजनित क्रियाविषयव्यापार आर्धी भाबना।
लिङादयः प्रकृत्तिजनकास्तथा अर्थबादा अपि प्रवृत्तिननने उपकारका इतार्थबादसापेक्षा लिङादयः पुरुषप्रवृत्तिं भावयन्तौताबधार्यम् । पुरुषश्च यथा लिङाद्यर्थप्रबर्तनाज्ञानात् प्रबर्तते तथा स्तुतार्थवादार्यज्ञानादपौति लिङाद्यर्थज्ञानमिव स्तुतार्यबादार्यकर्मप्राशस्य ज्ञानमपि प्रत्तिहेतुरितार्थवादज्ञाप्यप्राशस्यम् प्रहत्ता बुपकारकमितिभावः ।
ननु निरपेक्षप्रमाणभूतबिधिबाक्यसा पुरुषप्रवृत्तात्पादकतायां कथमर्यबादसापेक्षताऽङ्गीक्रियत इति चेत्, उच्यते वर्गकामो यजेतेतादिश्रुतिभिरर्थवादा नापेक्ष्यन्तां नाम। फलश्रुतिबशादेव रागिणां तब प्रबत्तेनियतूाहत्वात् । अश्रुत फलकेषु सन्धधावन्दनादिनिताकर्मसु तु प्रयोजनमनुद्दिश्य न मन्दोपि प्रबर्तत इति पुरुषा न प्रवर्तन्ते कष्ट' कम्मे ति न्यायेन तविषयकबलयद्दषसा प्रतिबन्धकत्वात् । तत्र विधीनां निष्फलारम्भतया प्रवर्तकता शक्तिरवसौदताब। तदानीमर्थबाद: कर्मणः प्राशस्ता प्रतिपादनपरैः पुरुषाणां बलबद्दषसा प्रवृत्तिप्रतिबन्धकसा निराकरणामकसहकारिसम्पादनहारेण इयमवसौदन्ती विधिशक्तिरुत्तभ्यत इति तत्सापेक्षत्व बिधनामुचितमेव । तथाचीक्तम्
लिङीऽभिधा सैब च शब्दभाबना भाष्या च तस्यां पुरुषप्रवत्तिः । सम्बन्धबोध: करणं तदीयं परीचना चाङ्गतयीपयुज्यते ॥ अभिधा शक्तिः । सम्बन्धबोधः शक्ति ज्ञानम् । प्ररीचना स्तुतार्थबादः । अङ्गतया अबसौदहिधिशक्युक्तम्भकतया। उपयुज्यते कर्मप्रहत्ताबुपकारिणी भवति । एवं निन्दार्यबादानामपि निघधप्रतिपाद्यनिवृत्तिजननीपकारकत्वं द्रष्टव्यम् । एतदेवार्थबादानां प्रामाण्यवीजमिति बक्ष्यते ।
आथीं भावनां लक्षयति प्रयोजने च्छति। यद्यपि भवितुर्भबनानुकूलभाबकव्यापारविशेषीभावनेति सामान्यत एब योरव भावनयी लक्षणमुपदर्शितं तथापि शाब्दभायनायां भविता पुरुषप्रत्तिरूपः। भावकी लिङादिः । तदीयन्यापार
For Private And Personal