________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिबर्तकत्वेन वा । इतिकर्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमितिकर्तव्यतात्वे
स्तिर्थस्तु विशेषणमिताक्त : फल ब्यापारथ इयमेव धात्वर्थः । करणन्तु सर्व व फलं प्रताव व्यापारवत्कारणत्वेन । नतु व्यापार' प्रति । यथा खड्गेन च्छिनत्तीताव उद्यमननिपातनाख्यव्यापाररूपच्चिदाक्रियानिष्पादकत्वेन खड्गसा न करणत्व' किन्तु हैधीभावरूपफलनिष्पादकत्वेन च्छिदाक्रियाकरणत्व व्यवहारः। यथा वा अश्वेन गमयतीताव गमनानुकूलव्यापाररूपाया गमनप्रेरणाया निष्पादकत्वेन नाव सा करणत्व' किन्तु निजन्तगमधात्वर्थफलभूतगमननिष्पादकत्वेनैव गमनाकरणव व्यवहारलथानापि लिङादिज्ञानसा करणत्व भवनक्रियायाभव न तु भावनायाम् । एवञ्च लिङादिज्ञानकरणकं यत् प्रवत्तेर्भवनं तदनुकूलव्यापारवान् लिङादिरिताव वीथः पर्यवसातौति ।
अवेद वोध्यम्, लिङादिज्ञानं प्रवृत्तात्पत्तौ न करणम्, व्याकरणद्यनधीतवतः पुरुषसा सहस्रकत्वो लिङादिश्रवणेपि अब शब्दोमाम् प्रवर्त्तयतीति वोधासम्भवात् प्रवृत्तिर्नोत्पद्यते। किन्तु लिङादः प्रवर्त्तनाशक्तिमत्त्वज्ञानमेव करणम्। सम्बन्ध वोधः करणमितुयक्त :। तवावान्तरन्यापारस्तु चिकौर्षा तथाच लिङादयः स्वार्थज्ञानद्वारा पुरुषप्रवृत्तिं भावयन्तीताव लिङाद्यर्थज्ञानकरणिका चिकौर्षाजन्या या पुरुषप्रवत्ति तामुत्पादयन्तीति प्रतिपत्तिरुदेति। तस्मादादौ लिङादिश्रवणम् अनन्तरम् लिङादिपद' प्रवर्त्तनाशक्तमितिज्ञानं तदनन्तरच चिकौर्षा तदुत्तरकाले च यागादिविषयिणी प्रवृत्त्याख्या कृतिरितिपयर्यायेण लिडादः प्रवृत्तिजनकता द्रष्टव्ये ति।
इतिकर्तव्यताकाइायां कथमितापकारकाकाकायाम् । अर्थवादेति । अर्थवादन स्तुतार्थवादन ज्ञाप्य प्रतिपाद्य यत् प्राशल्य कर्मणी बलबदनिष्टाननुबन्धीष्ट साधनत्व तदेव इतिकर्तव्यतात्वेन उपकारकत्वेनान्वेतीतार्थः । एबच्च यथा
For Private And Personal