________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०
अर्थसंग्रहः। भकप्रत्ययगम्यत्वेग्ययोग्यत्वानं साध्यत्वेनान्वयः। साधनाकाहाया लिङादिनानं करणत्वेनान्वेति। तस्य च करणत्वं न भावनोत्पादकत्वेन । तत्पूर्वमपि तस्याः शब्दे सत्तात् ।
रकशब्दगम्यत्व तथावापि योरेव भाबनयोरेकलिङ्पदगम्यत्वमितिभावः। तथाच प्रततार्थतया यागादः सन्निहितत्वेपि भिन्नपदीपस्थितत्वात् एकपदीपस्थितलेनार्यभाबनायासतीपि सन्निहितत्वमितिभावः ।
ननु यजेतेत्यादिलिङा यथा आर्थभावना प्रतिपाद्यते तथा एकत्वादिसङ्ख्या बर्तमानादिकालश्च प्रतवाय्यते । एवञ्चार्थभाबनावत् सद्ध्यादौनामप्ये कप्रतायगम्यत्वेन सन्निहितत्वात् कथं साध्यत्वेनान्वयो नाङ्गीक्रियतामितात आह समयादीनामिति। अयोग्यत्वादिति। यजेतेति लिङा कर्तृगतैकत्त्वसङ्ख्याया: कालस्य च बोध्यत्वे पि त्योरुत्पाद्यत्वासम्भवादितिभावः । साधनाकाज्ञायां कैनेति करणाकाझायाम् । लिङादिज्ञानं लिङादिश्रवणम् । ननु व्यापारबत्कारणस्यैव करणत्वात् कारणसा च पूर्वबनितानियमात् लिङदि ज्ञानसा प्रवृत्तात्पादकतारूपशाव्दभावना कारणवं अङ्गीतते तदुत्पादकताप्यायाति किं तदेवेष्टमितावाह तसा चेति । लिङादिज्ञानसेप्रतार्थः । लिङादिज्ञानसा भावनोत्पादकत्वाङ्गीकार दोषमाह तत् पूर्वमपौति। लिङादिज्ञानात् पूर्वमपीतार्थः। तसग्रा भाबनायाः। शब्दे सत्त्वादिति । एतन्मते शब्दसा नितातया शक्तिरूपाया भावनायास्तव निताविद्यमानत्वादितिभावः। तर्हि कथंकारमसा कारणत्वमितावाह किन्विति । भावना जापकत्वं न प्रहत्तिभावकताज्ञानजनकत्वेन । लिङादिश्रबण्णानन्तरमेव लिनिष्ठाया: प्रहत्तिजनकताया ज्ञानावश्यम्भावादितिभावः । ___ ननु करणत्वं कारणताविशेष एव नतु ज्ञापकत्वम्, अव तद्रूपत्वं लाक्षणिकस्वापत्तिः। मुख्यकरण यैव केनेत्याकाहाविमयत्वौचितान लाक्षणिकसयाकासाविषयत्वानुपपत्तिश्वेतातः कल्पान्तरमाह शब्दभावनेति । लिङ्गादिशनिष्ठाया भावनाया यदाव्य मुत्पाद्य' पुरुषप्रवृत्तिरूप तसा निवर्तकत्वं न निष्पादकत्वं नेतार्थः । अयमाशयः । फलव्यापारयोर्धातुराश्रये तु तिङः स्म ता: । फले प्रधानं व्यापार
For Private And Personal