________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१८
अतएव शाब्दी भावनेति व्यवहियते । सा च भावना अंशत्रयमपेक्षते । साध्यं साधनमितिकर्त्तव्यताञ्च । किं भावयेत् केन भावयेत् कथम्भावयेदिति । तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेता आर्थी भावना साध्यत्वेनान्वेति । एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । सादीना
भावनाख्य व्यापारस्य लिनिष्ठत्वं वैदिकपाका एव न लौकिकवाक्ये इग्राह अभिप्राय इच्छा । पुरुषाभावादिति । वेदप्रापौरुषेयवाक्यत्वस्य मीमांसासिद्धान्तसिद्धत्वादितिभावः । स्म तावप्युक्त' यथा ।
सचेति ।
न कश्चित् वेदकर्त्ता च वेदस्मर्त्ता पितामहः । तथैव धम्म स्मरति मनुः कल्पान्तरान्तरे ।
लिङादिशब्दनिष्ठ इति । वस्तुतस्तु लोके वेदे च लिङादिशब्दनिष्ठ एव भावनाख्यव्यापारी लाघवात् । लिङादिशब्दमन्तरेण पुरुषाभिप्रायस्यानिश्रेयतया लोकेपि लिङादेरेवान्वयव्यतिरेकावश्य भावाच्च । अन्यथा लौकिकलिङ: प्रवर्त्तकत्व' व्याहन्येत भावनायाः पुरुषनिष्ठत्वे शब्दनिष्ठत्वेन शाब्दभावनात्ववापदेशानुपत्तिश्च ति द्रष्टवाम् ।
अतएव अभिधात्मिकाया भावनाया लिङादिशब्दनिष्ठत्वादेव । केवलाया भावनाया अनन्वयात् साकाङ्क्षत्वमाह सा चेति । अंशवयं वितृणोनि साध्यमित्यादि । साध्य' भावनाक भाव्यमिति यावत् । खाधनं तत्करणम् । इतिकर्त्तव्यतामुपकारकम् । तदेव योजयति किं भावयेदित्यादिना । वत्र तेष्वाकाङ्क्षितेषु मध्ये | आर्थी भावना पुरुषस्य प्रवृत्तिः । साध्यत्वेन भाव्यत्वेन । नतु भावना उत्पादना तस्याः कर्माकाङ्गायां पुरुषप्रवृत्तिरूपाया अर्थभावनाया एव कर्मत्वेनान्वये किं मानं प्रकृतार्थत्वेन सन्निहितयागादिरूपधात्वर्थस्यापि कर्मत्वान्वयसम्भवादितात आह एक प्रतप्रति । एकेन लिङादिप्रतायेन बोध्यत्व नेतार्थः । समानाभिधानेति । एकाभिधानरूप रितार्थः । यथा पशुना यजेत एकत्व पुंस्त्वयो
For Private And Personal