________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
तेषां निःथे यससाधन वेन बेदप्रतिपाद्यत्वाभावात् । यायते अर्थपदं नेटसाधनपरं किन्तु वस्तुपर प्रयोजनवत्पदचेष्टसाधनपर तेन इष्टमाघनपदार्थ इति लभ्यते । अत इष्टसाधनपरायशदसा प्रयोजनवदर्थशब्दसा च तुल्यार्थतेति। तर्हि अर्थपदानर्यक्यम् । अर्थपदं लक्षणाघटकमिति चेत् तदा तत्पदैनाअर्थशानादिव्यावर्त्तनानुपपत्तिरिति विभाववीयम् । भोजनादाविति । आदिपदात् घटादिग्रहणम् । वेदप्रतिपाद्य इतीति। भोजनार्दरिष्टसाधनवेपि तथात्वेन वेदवोध्यत्वं नास्तीतिभावः । अर्थपदव्यावर्त्य माह अनयति। अनर्यो अनिष्टं फलं यसा तधाभूतत्वादित्यर्थः । अनर्थभूते अनिष्ठसाधनरूपे । श्ये नादाविति । ये नादयः श्ये न, सन्दंश, गवादिनाम का आभिचारिकयागविशेषाः। अथ ष . श्ये नेनाभिचरन् यजेत अर्थ ष सन्दंशेनाभिचरन् यजेत अथेष गवाभिचरन् यजेतेति मीमांसाभाष्यप्रथम ध्यायचतुर्थपादधृतश्रुतिविहिताः। तेषाञ्च शव वधः फलम् । तयाच सर्व व श्रूयते। यथा बै श्येनोनिपतगादत्त एवमयं विषन्तभाटव्यं नियतवादत्ते यमभिचरन्ति श्ये नेनेति । एवं सन्दर्शन यथा दुरादानमादत्त पूतादि। एवं गावी यथा गोपायन्ति इतादि। दुरादानं दुःखेनादातवाम् तप्तलौहम् । एवञ्च श्य नादिभिः शत्रु वधः शत्रु वधाच्च नरकमिति शेषनादिफलसा शवधसा नरकजनकत्वादनिष्टफलकत्वेन धनादयीप्यना एव। अतएव अभिचारी मूलकर्म चेतादिवाक्य मन्वादयस्तेषामुपपातकवं स्मरन्ति । अतस्तेषां निःर्थ यससाधनत्वरुपार्थत्वाभावान्नातिवद्याप्तिरितिभावः ।
नन्दास्तां शत्रु वधसा नरकजनकत्वं यसा शत्र वधे वलतीच्छा जायते तसा तहधरूपेष्टसाधनसा शेणनार्दरर्थपदवाचात्वमवश्यमभुपेतवाम् । तत् कथ तत्र लक्षणाति-यातिर अपदेन परिहियते इति चेन्न वलवदनिष्टान नुवन्धीष्टसाधनसावार्थपदार्थतया तेषां वलवदनिष्टाननुवभीष्टमाधनत्वाभावात् । अतएव भाष्यकारैरपि कोऽर्थों यी निः यसायतात्र निःश्रयसपदं प्रयुक्तम् । अनिष्टाननुवन्धियोहि निःर्थ यसम् । ननु यद्यनाः शनादयः, कथ तर्हि कर्त्तवातथीपदिश्यन्त इति
चेत् अब भाष्यकाराः। नैव शेनादयः कर्तवया विज्ञायते । यी हि हिसितुमिकेत् तस.ायमभुापायः । इति हि तेषामुपदेश: शेनेनाभिचरन् यजेतेति ।
For Private And Personal