________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
अयमत्र भाष्यकाराशयः । श्येनादयः शव वधाभुपायत्वेन मिहि ठाः। ये मानवा आत्मानं सततं गीपायौतेति श्रुतिमूलाभि:
गुरु वा वालवृद्धौ वा ब्राह्मणं वा वहुश्रुतम् ।
आततायिनमायान्त हन्यादेवाविचारयन् ॥ इतमादिस्म तिमिराततायिवधाय तानझुधपायानवलम्बन्त' तेषां शेनादयीअर्था एव वलवदनिष्टान नुवन्धीष्टसाधनत्वात् । विधिमन्तरेण तु तानवलम्वमानानामनर्था एव ते भवन्ति हिंसात्मकत्वेन नरकरुपवलवदनिष्टानुवन्धित्वादिति ।
अत्र अर्थपदसमानर्धफलकश्ये नाद्य तिवप्राप्तिवारकत्वाभिधानमुपलक्षणम् । निवर्तकवेदवाक्यप्रतिपाद्यहिंसादिनिषिद्धकर्ममावातिवाप्तिवारकत्वात्तसा। अतएव पार्थसारथिमिश्र : चोदनापदेन प्रवर्तकम् निवर्त कञ्च वाक्यमुच्यते । ततश्व निषेधवाक्यं न हिंसग्रादित्यादिभिरनर्थत्वेन लक्षामाणानां हिंसादौनामपि धर्मत्व समात् तावत्तार्थं य एवार्थत्वेन प्रबर्त कवाक्य लक्षाते तसाव धम्मत्व वमर्थग्रहणमितुक्तम् । भाष्यं च उभयमिह चोदनया लक्षाते अर्थों अनर्थश्च । कोर्थो यो निःश्रेयसाय ज्योतिष्टीमादिः। कोऽनर्थों यः प्रत्यवायाय शनीवज्र इषुरित्यादिः। तवानर्थोंधर्म उक्तोमाभूदित्यर्थ ग्रहणम् । कथम् पुनरसावनक्ष:, हिंसा हि सा। हिंसा च प्रतिषिद्धा इत्यभिहितम् ।
नच ज्योतिष्टोमादावनौषोमीयं पशुमालभेतेत्यादिश्रुतातहिंसाया अपि न हिस्यादितिनिषेधविषयतया अनर्थत्वमन्तु वेदविहितस्यापि श्येनादरनयंत्ववदिति वाच्यम् । अङ्गविश्रेः क्रत्वर्थ त्वान गौकारपि ज्योतिष्टोमन यजेतेत्यादिविधिभिहिंसाद्यगासहितज्योतिष्टोमादेवल वदनिष्टाननुवन्धीष्टसाधनतायां प्रतिपादितायां तदङ्गहिंसायामपि तत्प्रतिपत्तौ न हिंस्यादिति सामानानिषेधस्य विरीधेन तवाप्रवृत्तवा रागप्राप्तहिंसामानविषयकत्वावश्यकत्वात्। नहि हिंसां वर्जयित्वा ज्योतिटीमादयः कथमप्यनुष्ठातुम् शक्यन्ते । श्येनादौ तु कामम् विधिप्रबत्तिरस्तु । हिंसात्मके तत्फलांश विधिस्पर्शाभावेन निषेधप्रवत्तौ वाधकविवहात् निषिद्धफलक नानर्थतमुचितमेव । नापि वान्य' श्ये नस्य विधेयत्वं तत्फलस्यापि विधेयमिति। अनाततायिशव वधरूपफलरूप रागाधीनया विधेयतासम्भवात् ।
For Private And Personal