________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
पदम् । एतेन चोदना लक्षणोऽनयों अधर्म इति अधम्म लक्षणमपि सूचितम् । एवमेव व्याखयातं भाष्यशास्त्रदीपिकान्यायमालाकृतिः। एतत् सूत्रार्थ भूलकधर्मखरूपलक्षणप्रमाणानि प्रतिपादयितु' पृच्छति अथ को धर्म इतयादि। अथ शब्दोऽत्र प्रश्रद्योतकः। उत्तरयति उच्यत इति । तवादी धर्मास्वरुपमाह यागादिरेवेति। तसैव वेदवाक्यं न इष्टसाधनतया प्रतिपादितलादितिभावः, एवकारण वैशेषिकतन्त्रोक्तं यागादिजन्यमात्मनिष्ठगुणविशेषरूप' बेदान्ताभिमत तथाभूतसन्त:करणहत्तिविशेषरूपञ्चादृष्ट' व्यावताते ।
वेदप्रतिपाद्य इति। वेदवाक्यजन्यवोधविषय इताः । एतेन धर्मे बेदा एव प्रमाणमिति दर्शितम् । प्रयोजनवदर्थ इति। प्रयोजनमिष्टं ज्योतिष्ठीमादः स्वादि। तहान् तनिष्ठजन्यतानिरूपितजनकतासम्बन्धन तविशिष्टी यो अर्थः स धर्म इतार्थः । तथाच प्रयोजनवानर्थ एव धर्मः सोऽर्थश्चेहेदगम्यः सग्रादिति फलितम् । लक्षणचटकपदव्यावना प्रकाशयति प्रयोजन इति । स्वादिफले इतार्थः । अविव्याप्तीति । वेदप्रतिपाद्योऽर्थ इतुक्त स्वर्गादिपलेऽतिव्याप्तिः सयात्। तस्यापि बेदवीध्यत्वादर्थत्वातिभावः। प्रयोजनवदितीति । अर्थसा प्रयोजनवत्त्वविशेषणात् वर्गादौ नातिव्याप्तिः। स्वादः प्रयोजनान्तरा जनकवया प्रयोजनवदर्थलाभावात् । ननु सुखात्मकखर्गसा प्रयोजनवत्त्वाभावन तवातिव्याप्तिवारणेपि पुत्रकाम: पुवेष्टि कुर्य्यादिताादिश्रुतिवोधितपुचादिफलेऽतिव्याति? बारा तसा बेदप्रतिपाद्यतात् पुत्रादरैहिकामुष्मिकविविधष्टसाधनतया प्रयोजनवदर्थत्वान्नेतिचेन्न यतो बेदप्रतिपाद्यः प्रयोजनवदर्थों धर्म रातो प्रयोजनवदर्थत्वेन बेदजन्धवोधविषयः प्रयोजनवदर्थो धर्म इत्येव प्रतीयते न तु येन केनापि प्रकारेण बेदजन्यवोधविषयः प्रयोजनवदर्थो धर्म इति प्रतीयते । तथात्वं दम्पती क्षीमे वसानावग्निमादधीयातामित्यादि श्रुतेः क्षौमसयापि धर्मत्वापत्त: । तसा वेदजन्यवीधविषयत्वात् इष्टसाधनीभूतार्थताञ्च । एवञ्च पुबादः प्रयोजनवदर्थत्वेपि पुत्रकामः पुवेष्टिौं कुर्यादिन्यादि वेदवाक्यं स्तद्रूपेण वोधितत्वाभावान्नातिव्याप्तिः ।
वस्तुतस्तु प्रयोजनवदित्यनर्थ कं पुनरुक्तञ्च कोऽर्थी यी निःर्थ यसायेति भाष्यीतो रर्थशब्दमाव इष्टसाधनतापरतया तेनैव स्वर्गफले पुनादिफलेचाविधातिवारणात् ।
For Private And Personal