________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
अथ को धम्मः किं तसा लक्षणमितिचेत् । उच्यते यागादिरेव धमः । तलक्षणं वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म इति । प्रयोजनेऽतिथाप्तिवारणाय प्रयोजनवदिति । भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणायार्थ इति ।
ननु धर्म जिज्ञासा धर्म स्वरूप, तन्वक्षण, तत्प्रमाण, तत्साधन, तत्फलविषयकज्ञानेच्का सा कथ प्रतिज्ञायते तदिच्छाया: प्रागेवोत्पन्नतया उत्तरकालोत् पादनीयत्वासम्भवादत माह जिज्ञासापर्दनेति। विचार तत्त्वनिर्णयानुकूलव्यापार। लक्षणेति। धर्मज्ञानेच्छाप्रयोज्यत्वेन धम्म जिज्ञासापदैन तदिचारलक्षणेतार्थ:। लक्षणाफलमाह अत 'इति। शास्त्रारम्भसूत्रार्थ इतानेनान्वितम् । धर्म विचारशास्त्र धर्म स्वरूपादिविषयकतत्त्वनिर्णयोपयोगिशास्त्रम्। आरम्भणीयसुपक्रमणीयम्। शास्त्रारम्भसूबसा णास्त्रप्रतिज्ञासूत्रसा।
जैमिनिमहर्षिणा “चोदनालक्षणोऽर्थों धर्म" इति द्वितीयसूत्रेण धर्म स्वरूप तलक्षणं तत्प्रमाणञ्च विचारितम् । उत्तरोत्तरग्रन्थ न धर्म साधनानि धर्मफलानि च विचारायिष्यन्त । तत्र चोदनालक्षणोऽर्थों धर्मा इतात्र विनियोगवाचकेन चोदनापदेन प्रवर्तकम् निवर्त कञ्च बेदवाक्यमुच्यते । लक्षाते प्रमीयते अनेनेति लक्षण प्रमाणम्। चीदनैव लक्षणं प्रमाणमस्थासौ चोदनालक्षणः। तथाभूती यो अर्थ : स धर्म:। अर्थ इष्टसाधनम्, कीर्थो यो निःश्रेयसायेति भाष्योक्तेः । तथाच यागादिरीव धर्मा स्वरूपम् । बेदगम्यत्वे सति अर्थ त्वमिति धर्मा लक्षणम् । बेदमावसा तत्प्रमाणत्वञ्च निरूपितम् । अर्थ मात्रसा धात्वे घटपटादाविष्टसाधनमात्रेऽतिव्याधिरिति सतान्तम् । वेदगम्यमाचसा धर्मवं निषेधवाक्य नहिंसात् सबा भूतानौतादिभिरमर्थ त्वं न लक्षामाणानां हिंसादौनामपि धर्मत्व सग्रादिति सद्यावृत्त्यर्थं य एवार्थ रुपमा प्रवर्तकवाकोर्लक्षाते तसाव धर्मत्वं प्रतिपादयितुमर्थ
For Private And Personal