SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १५८ श्वेतमालभेत भूतिकाम इत्यादिविधिशेषस्य वायुर्बे चेपिष्ठा देवतेत्यादे विधेयार्थप्राशस्त्यवोधकतयार्थवत्त्वम् । वर्हिषि रजतं नदेयमित्यादिनिषेधशेषस्य सोऽरोदीद् यदरोदीत्तद्रद्रस्य रुद्रत्वमित्यादे र्निषेध्यनिन्दितत्ववोधक तयार्थवत्त्वम् । "विधिनात्वेकवाकात्वात् स्तुत्यर्थेन विधीनां सारि” ति । विधिना एकवाक्यत्वादेकतात्पर्य कत्वादर्धवादानां प्रामाण्यम् । ननु क्रियार्थत्वाभावात् कथमेकवाका तेत्यत श्राह स्तुत्यर्थेनेति । स्तुत्यर्थेन क्रियाप्राशख्यप्रतिपादनेन विधीनामुपकारकाणि परितार्थ: । तथाचार्थवादवाक्यानां स्वार्थप्रतिपादने प्रयोजनाभावात् लचणया प्रशंसानिन्दान्यतरवोधकतया प्रवृत्तिनिछत्तिपरत्वम् । विधिनिषेधयोरपि तत्परत्वमित्येकतात्पर्यकत्वात् प्रामाण्यम् सिद्धम् । भवाध्वरीन्द्राः । श्रर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्येलक्षणः । सोऽरोदीदित्यादिनिन्दार्थवादानां निन्दितत्वे लक्षणा । अर्थवादगतपदानां प्राशस्त्य लक्षणाभ्युपगमे एकेन पदेन लचणया तदुपस्थितिसम्भबे पदान्तरवैधयात् । एकवाकाताचेयं न वाक्यैकवाक्यता किन्तु अर्थवादानां पदस्थानीयतया पर्देकवाक्यतैवेत्याहुः । माधवाचाय्यास्तु वाकी कवाक्यतैबेयमित्याहुः । उदाहरणेनार्थवादानां विधिनिषेधशेषत्वाभ्यामर्थवत्वमवगमयति तत्रेति । विविशेषनिषेधशेषयोर्मध्ये इतार्थः । वायव्यमिति । वायुदेवताकमितार्थः । वेत पशुम् । वायुर्वै इति । तथाच प्रथमाध्याय द्दितीयपादे भाष्यधृता समग्रा श्रुतिः । वायव्यम् श्वेतमालभेत भूतिकामः । वायुर्वेदेपिष्ठा देवता, वायुमेव खेन भागधेयेनोपधावति, स एनं भूतिं गमयतीति । विधेयार्थप्राशस्येति । यतः चिप्रगामितया चिप्रफलप्रदो वायुरसा पशोर्देवता, ऋतः प्रशस्तमिदं वायव्य श्वेतालम्भनमित्येवं विधेयार्थप्राशस्त्यबोधकतयेत्यर्थः । निषेध्यनिन्दितत्वेति । वर्हिषि रजतं न देयमितिनिषेधोपक्रमे, यो वर्हिषिरजतं दद्यात्, पुरासा संवत्सरात् गृहे रोदनं भवतीत्युक्तरोदनं प्रति सोऽरोदीद् यददीसहसा रुद्रत्वमितार्थवादवाक्येन हेतूपन्यासात् यतोऽस्यरोदनं For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy